________________ श्रीऔपपातिक-सूत्रम् / [ 41 निम्मेरा णिप्पचक्खाण-पोसहोववासा अकोहा णिकोहा छीणकोहा एवं माणमायालोहा अणुपुव्वेणं अट्ठ कम्मपयडीयो खवेत्ता उप्पि लोयग्गपइट्टाणा हवंति ) तमेव धम्मं दुविहं श्राइक्खइ, तंजहा-अगारधम्म श्रणगारधम्मं च, अणगारधम्मो ताव इह खलु सब्बो सव्वत्ताए मुडे भवित्ता अगारातो अणगारियं पव्वयइ सव्वायो पाणाइवायायो वेरमणं मुसावायायो वरेमणं अदिराणादाणायो वेरमणं मेहुणायो वेरमणं परिग्गहायो वेरमणं राईभोयणाउ वेरमणं, अयमाउसो ! अणगारसामइए धम्मे पराणत्ते, एअस्स धम्मस्स सिक्खाए उवट्टिए निग्गंथे वा निग्गंथी वा विहरमाणे श्राणाए थाराहए भवति 6 / अगारधम्म दुवालसविहं श्राइवखइ, तंजहा-पंच अणुव्वयाइं तिगिण गुणवयाइं चत्तारि सिक्खावयाई, पंच अणुब्बयाई, तंजहा-थूलाग्रो पाणावायायो वेरमणं थूलायो मुसावायायो विरमणं थूलायो अदिन्नादाणायो वेरमणं सदारसंतोसे इच्छापरिमाणे, तिरिण गुणब्वयाई तंजहा-श्रणत्थदंडवेरमणं दिसिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई, तंजहा-सामाइथं देसावगासियं पोसहोववासे अतिहिसंयअस्स विभागे (अतिहिसंविभागे) अपच्छिमा मारणंतित्रा संलेहणाजूमणाराहणा, अयमाउसो ! अगारसामइए धम्मे पराणत्ते, एयस्स धस्मस्स सिक्खाए. उवट्ठिए समणोवासए समणोवासिया वा विहरमाणे पाणाइ बाराहए भवति 7 // सू० 34 // तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवयो महावीरस्स अंतिए धम्म सोचा णिसम्म हट्टतुट्ट जाव हिश्रया उठाए उट्ठति, उट्टाए उठ्ठित्ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणं पयाहिणं करेइ२त्ता वंदति णमंसति वंदित्ता णमंसित्ता अत्थेगइया मुंडे भवित्ता अगारात्रो अणगारियं पव्वइए, अत्थेगइया पंचागुम्वइयं सत्तसिक्खावधे दुवालसविहं गिहिधम्म पडिवराणा, अवसेसा णं परिसा समणं भगवं महावीरं वंदति णमंसति वंदित्ता णमंसित्ता एवं वयासी-सुक्खाए