________________ श्री प्रौपपातिक-सूत्रम् ] [ 43 गोयमे जायसड्डे जायसंसए जायकोऊहल्ले उप्पराणसड्डे उप्पराणसंसए उप्पराणकोउहल्ले संजायसड्ढे संजायसंसए संजायकोऊहल्ले समुप्पराणसड्ढे समुप्पराणसंसए समुप्पण्णकोऊहल्ले उठाए उ?इ उट्टाए उद्वित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उघाच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमंसति वंदित्ता णमंसित्ता णच्चासराणे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुधासमाणे एवं वयासी 2 / जीवे णं भंते ! असंजए अविरए अप्पडिहय–पचक्खाय-पावकम्मे किरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अराहाति ? हंता अराहाति 1, 3 / जीवे णं भंते ! असंजय-अविरय-अप्पडिहय-पञ्चक्खाय-पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्जं पावकम्म श्राहाति ?, हंता राहाति 2, 4 / जीवे णं भंते ! मोहणिज्ज कम्म वेदेमाणे किं मोहणिज्ज कम्मं बंधइ ? वेअणिज्ज कम्मं बंधइ ?, गोमा ! मोहणिज्जपि कम्मं बंधइ वेअणिज्जपि कम्मं बंधति, णराणत्थ चरिममोहणिज्ज कम्मं वेदेमाणे वेअणिज्ज कम्म बंधइ णो मोहणिज्ज कम्मंबंधइ 3, 5 / जीवे णं भंते ! असंजए अविरए अप्पडिहय-पञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले एगंतसुत्ते श्रोसगण-तस-पाणघाती कालमासे कालं किचा णिरइएसु उववज्जति ?, हंता उववज्जति 4, 6 / जीवे णं भंते ! असंजए अविरए अपडिहय-पञ्चक्खाय-पावकम्मे इथो चुएं पेच्चा देवे सिया ?, गोत्रमा ! अत्थेगइया देवे सिया अत्थेगइया णो देवे सिया, से केण?णं भंते ! एवं वुच्चइ-यत्थेगइया देवे सिया प्रत्थेगइया णो देवे सिया ?, गोयमा !, जे इमे जोवा गामागर-णयर-णिगम-रायहाणिखेडकबड-मडंब-दोणमुह-पट्टणासम-संबाहसगिणवेसेसु अकामतराहाए अकामछुहाए काम-बंभचेवासेणं अकाम-राहाणक-सीयायव-दंसमसग-से