________________ 372 ] [ श्रीमदागमसुघासिन्धुः :: पञ्चमो विभागः विक्खंभेणं बावत्तरि जोयणाई उड्ड उच्चत्तेणं अणेगखंभसतसनिविट्ठा वराणो 6 / तेसि णं सिद्धायतणाणं पत्तेयं 2 चउदिसि चत्तारि दारा पराणत्ता, तंजहा-देवदारे असुरदारे णागदारे सुवराणदारे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिश्रोवद्वितीया परिवसंति, तंजहा-देवे असुरे णागे सुव्वणे, ते णं दारा सोलस जोयणाई उ8 उच्चत्तेणं अट्ठ जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव सस्सिरीयरूवा वन्नयो जाव वणमाला 7 / तेसि णं दाराणां चउद्दिसिं चत्तारि मुहमंडवा पराणत्ता, ते णं मुहमंडवा एगमेगं जोयणसतं थायामेणं पंचास जोयणाई विक्खंभेणं साइरेगाणं सोलस जोयणाई उढ उच्चत्तेणं वराणश्रो 8 / तेसि णं मुहमंडवाणं चउदि(तिदि)सिं चत्तारि (तिरिण) दारा पराणत्ता, ते गां दारा सोलस जोयणाई उड्ड उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावतियं चेव पवेसेणं सेसं तं चेव जाव वणमालायो 1 / एवं पेच्छाघरमंडवावि, तं चेव पमाणं जं मुहमंडवाणं दारावि तहेव, णवरि बहुमज्झदेसे पेच्छाघरमंडवाणं अक्खाडगा मणिपेढियायो श्रद्धजोयणप्पमाणाश्रो सीहासंणा अपरिवारा जाव दामा थूभाई चउदिसि तहेव णवरि सोलसजोयणप्पमाणा. साविरेगाई सोलस जोयणाई उच्चा सेसं तहेव जाव जिणपडिमा 10 / चेइयरुक्खा तहेव चउदिसि त चेव पमाणं जहा विजयाए. रायहाणीए गवरि मणिपेढियाए सोलसजोयणप्पमाणात्रो, तेसि णं चेइयरुक्खाणं उदिसि चत्तारि मणिपेढियायो अट्ठजोयणविक्खंभाश्रो चउजोयणबाहलायो महिंदज्मया चउसट्टिजोयणुचा जोयणोव्वेधा जोयणविक्खंभा सेसं तं चेव 11 / एवं चउद्दिसि चत्तारि णंदापुक्खरिणीश्रो, णवरि सोयरसपडिपुराणायो जोयणसतं श्राया. मेणं पन्नासं जोयणाई विक्खंभेणं परणासं जोयणाई उव्वेधेणं सेसं तं चेव, मणुगुलियाणं, गोमाणसीण य अडयालीसं.२ सहस्साई पुरच्छिमेणवि