SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-सूत्रम् : अधिकारः 1 तृतीया प्रतिपत्तिः / / 373 सोलस पचत्थिमेणवि सोलस दाहिणेणवि श्रट्ट उत्तरेणवि अट्ट साहस्सीयो तहेव सेसं उल्लोया भूमिभागा जाव बहुमज्झदेसभागे, मणिपेढिया सोलस जोयणा अायामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं तारिसं मणिपीढियाणं उप्पिं देवच्छंदगा सोलस जोयणाई आयामविक्खंभेणं सातिरेगाई सोलस जोयणाई उड्ड उच्चत्तेणं सव्वरयण्मयं अट्ठसयं जिणपडिमाणं सवो सो चेव गमो जहेव वेमाणियसिद्धायतणस्स 12 / तत्थ णं जे से पुरच्छिमिल्ले अंजणपवते तस्स णं चउदिसिं चत्तारि णंदाश्रो पुक्खरिणीयो पराणत्तायो, तंजहा-णंदुत्तरा य णंदा पाणंदा णंदिवद्धणा 13 / ( नंदिसेणा अमोघा य गोथूभा य सुदंसणा ) तायो णंदापुक्खरिणीयो एगमेगं जोयणसतसहस्सं यायामविक्खंभेणं दस जोयणाई उव्वेहेणं अच्छायो सराहायो पत्तेयं पत्तेयं पउमवरवेदियापरिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खिता तत्थ तत्थ जाव सोवाणपडिरूवगा तोरणा 14 / तासि णं पुक्खरिणीणं बहुमज्झदेसभाए (तासि णं पुक्खरिणीणं चउदिसिं चत्तारि वणसंडा पराणत्ता, तंजहापुरच्छिमेणं दाहिणेणं पञ्चत्थिमेगां उत्तरेणं,-पुव्वेण असोगवणं दाहिणतो होइ चंपगवणंतु (सत्तपराणवणं) / अवरेण चंपगवणं चूयवणं उत्तरे पासे // 1 // तासिणं पुक्खरिणीणं पत्तेयं पत्तेयं चउदिसिं चत्तारि वणसंडा पराणत्ता, तंजहा--पुरच्छिमेगां दाहिणेगां अवरेगां उत्तरेगां-पुव्वेगां असोगवां जाव चूयवां उत्तरे पासे / / 2 / / ) तासि गां बहुमझदेसभाए पत्तेयं पत्तेयं दहिमुहपञ्बया पराणत्ता, ते णं दहिमुहपव्वया चउसटि जोयणसहस्साई उड्ढ उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वस्थसमा पल्गसंगणसंठिता दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं पराणत्ता सव्वरयणामया अच्छा जाव पडिरूवा, तहा पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ता वणसंडवराणयो जाव श्रासयति सयंति जाव विहरंति 15 / सिद्धायतणं तं चेव पमाणं अंजणपव्वएसु सच्चेव वत्तव्वया णिरवसेसा
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy