________________ श्रीजीवाजीवाभिगम-सूत्रम् / अधिकारः 1 तृतीया प्रतिपत्तिः ] [ 371 वराणोववेते तहेव, भवे एयारूवे सिया ?, णो तिण? सम8, खोयरसस्स णं समुद्दस्स उदए एत्तो इट्टतरए चेव जाव ग्रासाएगां पन्नत्ते पुराणपुराणप्पभा (पुराणभद्दमाणिभदा) य (पुराणपुराणभद्दा) इत्थ दुवे देवा जाव परिवसंति, सेसं तहेव जोइसं संखेज्जं चंदा जाव ताराकोडाकोडीयो 4 ॥सू० 182 // खोदोदराणं समुह गंदीसरवरे णामं दीवे वट्टो वलयागारसंठिते तहेव जाव परिक्खेवो 1 / पउमवरवेदिया वणसंडपरिवखेवो दारा दारंतरप्पदेसे जीवा तहेव 2 / से केण?णं भंते !, गोयमा ! देसे 2 बहुश्रो खुड्डाखुड्डियात्रो वावीथो जाव बिलपंतियायो खोदोदगपडिहत्यागो उप्पायपव्वगा सबवइरामया. अंच्छा जाव पडिरूवा 3 / अदुत्तरं च णं गोयमा ! णंदिसरदीव-चकवाल-विक्खंभ-बहुमज्भदेसभागे. एस्थ णं चउद्दिसिं चत्तारि अंजणपब्बतां पराणत्ता, ते णं अंजणपव्वयगा चतुरंसीति-जोयण-सहस्साई उड्ड उच्चत्तेणं एगमेगं जोयणसहस्सं उब्वेहेणं मूले साइरेगाई दस जोयण- . सहस्साई धरणियले दस जोयणसहस्साइं पायामविक्खंभेणं ततोऽणांतरं च णं माताए 2 पदेसपरिहाणीए परिहायमाणा 2 उवरि एगमेगं जोयणसहस्सं अायामविक्खंभेणं मूले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते किंचिविसेसाहिया परिक्खेवेणं धरणियले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते देसूणे परिक्खेवेणं : सिहरतले तिरिण जोयणसहस्साई एकं च बावट्ठ जोयणसतं किंचिविसेसाहियं परिक्खेवेणं पराणत्ता मूले विच्छिण्णा मज्झे संखित्ता. उप्पिं तणुया गोपुच्छसंगणसंठिता सव्वंजणामया अच्छा जाव पत्तेयं 2 पउमवरवेदियापरिक्खित्ता पत्तेयं 2 वणसंडपरिक्खित्ता वगणो 4 / तेसि णं अंजणपव्वयाणं उवरि पत्तेयं 2 बहुसमरमणिजो भूमिभागो पराणत्तो, से जहाणामए-श्रालिंगपुवखरेति वा जाव सयंति 5 / तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं 2 सिद्धायतणा एकमेकं ज़ोयणसतं थायामेणं.. पराणासं जोयणाई