________________ 22 / / श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः उद्धम्ममाण-दगरय-रयंधार-वरफेण-पउर-श्रासा-पिवासधवलं मोहमहावत्तभोगभममाण-गुप्पमाणुच्छलंत-पचोणियत्त-पाणियपमाय-चंड-बहुदुट्ट-सावय-समाहउद्धायमाण-पब्भार-घोर-कंदिय-महारवरवंत-भेरवरखं 2 / अराणाण-भमंतमच्छपरिहत्थ-अणिहुतिदिय-महामगर-तुरिश्र-चरित्र-खोखुम्भमाण-नच्चंत-चवल चंचल-चलंत-घुम्मंत-जलसमूह अरति-भय-विसाय-सोग-मिच्छत्त सेलसंकडं श्रणाइसंताण-कम्मबंधण-किलेस-चिक्खिल्ल-सुदुत्तारं अमर-नर-तिरिय-निरय-गइगमण-कुडिल-परिवत्त-विउलवेलं चउरंत-महंतं अणवदग्गं रुद्द संसारसागरं भीमदरिसणिज्जं तरंति धीईधणिय-निप्पकंपेण तुरियचवलं संवरवेरग्ग-तुग-कूवय-सुसंपउत्तेणं णाणसित-विमल-मूसिएणं सम्मत्त-विसुद्धलद्ध-णिजामएणं धीरा संजमपोएण सीलकलिया पसत्थन्माण-तव-वायपणोल्लिअ-पहाविएणं उन्जम–ववसाय-ग्गहिय-णिजरण-जयण-उवयोगणाणदंसणविसुद्धवयभंडभरिपसारा जिणवर-वयणोपदिट्ठ-मग्गेणं अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवर-सत्थवाहा सुसुझ्-सुसंभास-सुपराहसासा गामे गामे एगरायं णगरे गरे पंचरायं दूइजन्ता जिइंदिया णिन्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया विरया मुत्ता लहुवा णिरवकंखा साहू णिहुवा चरंति धम्मं 3 ॥सू० 21 // तेणं कालेणं तेणं समएणं समणस्स भगवो महावीरस्स बहवे असुर. कुमारा देवा अंतिनं पाउभवित्था काल-महाणील सरिस-णीलगुलिश्र-गवलअयसि-कुसुमप्पगासा विग्रसिथ-सयवत्तमिव पत्तल-निम्मल-ईसिसित-रत्ततंब-यणा गरुलायत-उज्जु-तुगणासा उअचित्र-सिलप्पवाल-बिंबफलसरिण-भाहरोहा पंडुर-ससि-सकल-विमल-णिम्मल-संख-गोक्खीर-फेणदगरय-मुणालिया-धवल-दंतसेढी हुयवह-णिद्धंत-धोय-तत्त-तवणिज-रत्त-तलतालुजीहा अंजण-घण-कसिण-रुयग-रमणिज-णिद्धकेसा वामेग-कुंडलधरा श्रद्दचंदणाणुलित्तगत्ता 1 / ईसिसिलिंध-पुष्फप्पगासाइं असंकिलिट्ठाई सुहुमाई