SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीऔपपातिक-सूत्रम् ] [ 23 वत्थाई पवरपरिहिया वयं च पढमं समतिक्कंता बितिग्रं च वयं असंपत्ता भद्दे जोवणे वट्टमाणा तलभंगय-तुडिय-पवरभूसण-निम्मल-मणिरयणमंडियभुया दसमुदा-मंडियग्गहत्था चूलामणि-चिंधगया सुरूवा महिड्डिया महज्जुतिया महबला. महायसा महासोक्खा महाणुभागा हार-विराइतवच्छा कडग-तुडिअ-थंभिप्रभुया अंगय-कुडल-मट्ठ-गंड-तल-कराण-पीढधारी विचित्तवत्थाभरणा विचित्त-माला-मउलि-मउडा कल्लाणक-पवर-वस्थपरिहिया कलाणक-पवर-मल्लाणुलेवणा भासुरबोंदी पलंब-वणमालधरा 2 / दिव्वेणं वराणेणं दिव्वेणं गंधेणं दिव्वेणं स्वेणं दिव्वेणं फासेणं दिवेणं संघाए(घयणे) णं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिवाए जुत्तीए दिवाए पभाए दिव्वाए छायाए दिव्वाए अबीए दिव्वेणं तेएणं दिवाए लेसाए दस दिसायो उजावेमाणा पभासेमाणा समणस्स भगवो महावीरस्स अंतिधे आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणं पयाहिणं करेइ 2 त्ता वदंति णमंसंति वंदित्ता णमंसित्ता साइं साइं नामगोयाइं सावेंति, णचासणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति 2 // सू० 22 // तेणं कालेणं तेणं समएणं समणस्स भगवश्रो महावीरस्स बहवे असुरिंदवजित्रा भवणवासी देवा अंतियं पाउब्भवित्था णागपइणा सुवराणा विज्जू अग्गीया दीवा उदही दिसाकुमारा य पवण थणिया य भवणवासी णागफडा-गरुलवइर-पुराणकलस-सीह(पुराणकलस-संकिराण-उप्फेस-सीह)हय-गय-मगरमउड-बद्धमाण-णिज्जुत्त-विचित्त-चिंधगया सुरूवा महिड्डिया सेसं तं चेव जाव पज्जुवासंति // सू. 23 // तेणं कालेणं तेणं समएणं समणस्स भगवश्रो महावीरस्स बहवे वाणमंतरा देवा अंतिघे पाउभवित्था पिसायभूत्रा य जाख-रक्खस-किंनर-किंपुरिस-भुअगवइणो अ-महाकाया गंधव्वणिकायगणा णिउणगंधवगीतरइणो अणपरिण-पणपरिणत्र-इसिवादी
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy