SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीऔपपातिक-सूत्रम् ] [21 दव्वविउस्सग्गे 31 / से किं तं भावविउस्सग्गे ?, 2 तिविहे पण्णत्ते, तंजहा-कसायविउस्सग्गे संसारविउस्सग्गे कम्मविउस्सग्गे 32 / से कि तं कसायविउस्सग्गे ?, 2 चउबिहे पराणत्ते, तंजहा-कोहकसायविउस्सग्गे माणकसायविउस्सग्गे मायाकसायविउस्सग्गे लोहकसायविउस्सग्गे, से तं कसायविउस्सग्गे 33 / से किं तं संसारविउस्सग्गे ?, 2 चउबिहे पराणत्ते तंजहा-णेरइअसंसारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुप्रसंसारविउस्सग्गे देवसंसारविउस्सग्गे, से तं संसारविउस्सग्गे 34 / से किं तं कम्मविउस्सग्गे ?, 2 अट्टविहे पराणत्ते, तंजहा-णाणावरणिजकम्मविउस्सग्गे दरिसणावरणिजकम्मविउस्सग्गे वेषणीअकम्मविउस्सग्गे मोहणीयकम्मविउस्सग्गे श्राऊयकम्मविउस्सग्गे णामकम्मविउस्सग्गे गोकम्मविउस्सग्गे अंतरायकम्मविउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे 35 // सू० 20 // तेणं कालेणं तेणं समएणं समणस्स भगवयो महावीरस्स बहवे अणगारा भगवंतो अप्पेगईश्रा अायारधरा जाव विवागसुधरा तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छि गुम्मागुम्मि फड्डाफड्डिं अप्पेगइश्रा वायंति अप्पेगइश्रा पडिपुच्छति अप्पेगइया परियट्टति अप्पेगइया अणुप्पेहंति अप्पेगइया अक्खेवणीयो विक्खेवणीयो संवेषणीयो णिव्वेश्रणीश्रो चउविहायो कहायो कहंति अप्पेगइया उडदंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावमाणा विहरति 1 / संसारभउब्विग्गा भीगा जम्मण-जर-मरण-करण-गंभीर-दुक्ख-पक्खुभित्र-पउरसलिलं संजोग-वियोग-वीची-चिंता-पसंग-पसरिय-वह-बंध-महल्ल-विउल-कल्लोल-कलुण-विलविअ-लोभ-कलकलंत-बोलबहुलं अवमाणण-फेण-तिव्वखिसणपुलंपुल(पलुपण)प्पभू-रोग-वेषण-परिभव-विणिवाय-फरुस-धरिसणा-समावडिअ-कढिण-कम्म-पत्थर-तरंग-रंगंत-निचमच्चुभय-तोत्रपट्टकसाय-पायाल-संकुलं भवसयसहस्स-कलुस-जलसंचयं पातभयं अपरिमिश्र-महिच्छ-कलुसमति-वाउवेग
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy