________________ 32. ] ... [श्रीमदागमसुंधासिन्धु / पञ्चमो विभागः देवुजोयं विज्जुतारं चेलुक्खेवं करेंति अप्पेगतिया देवा उप्पलहत्थगता जाव सयमहस्सपत्तहत्थगता घंटाहत्थगता कलसहत्थगता जाव धूवकडुच्छहत्थगता हट्ठ तुट्ठा जाव हरिसवस-विसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता अाधाति पाधावेंति 10 / तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीयो चत्तारि अग्गमहिसीयो सपरिवारायो जाव सोलसथायरक्ख देव साहस्मीयो अराणे य बहवे विजयरोयहाणीवत्थव्वा वाणमंतरा देवाय देवीयो य. तेहिं वरकमलपतिट्ठाणेहिं जाव असतेणं सोवरिणयाणं कलसाणं तं चेव जाव अट्ठसएणं भोमेजाणं कलसाणं सव्वोदगेहिं सव्वमट्टियाहिं सव्वतुबरेहिं सवपुप्फेहिं जाव सव्वोसहिसिद्धत्थाहिं सब्बिड्डीए जाव निग्योसनाइयरवेणं महया 2 इंदाभिसेएणं अभिसिंचंति 2 पत्तेयं पत्तेयं सिरसावत्तं अंजलि कटु एवं वयासि-जय जय नंदा ! जय जय भद्दा ! जय जय नंद भ६ ते अजियं जिणेहि जियं पालयाहि अजितं जिणेहि सत्तुपक्खं जितं पालेहि मित्तपक्खं जियमज्झे वसाहि तं देव ! निरुवसग्गं. इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं बहूणि पलिश्रोवमाई बहूणि सागरोचमाणि चउराहं सामाणियसाहस्सीणं जाव पायरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अराणेसि च बहूणं विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवच्चं जाव श्राणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे विहराहित्तिकट्टु महता 2 सद्देणं जयजयसद्द पउंजंति 11 // सू० 141 // तए णं से विजए देवे महया 2 इंदाभिसेएणं अभिसित्ते समाणे सीहासणायो अभुट्ठई सीहासणायो अभुट्ठत्ता अभिसेय. सभातो पुरस्थिमेणं दारेणं पडिनिक्खमति 2 जेणामेव अलंकारियसभा तेणेव उवागच्छति 2 अलंकारियसभं अणुप्पयाहिणीकरेमाणे 2 पुरथिमेणं दारेणं अणुपविसति पुरथिमेणं दारेणं अणुपविसित्ता जेणेव सीहासणे