SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-सूत्रम् / अधिकारः 1 तृतीया प्रतिपत्तिः / [ 321 तेणेव उवागच्छति 2 मीहासणवरगते पुरत्थाभिमुहे सरािणसगणे, तए णं तस्म विजयस्स देवस्स सामाणियपरिसोववराणगा देवा अाभियोगिए देवे सहाति 2 एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स थालंकारियं भंडं उवगोह, तेगोव ते पालंकारियं भंडं जाव उवट्ठवेंति 1 / तए णं से विजए देवे तप्पढमयाए पम्हलसूमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लूहेति गाताई गुहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणुलिंपति मरसेणं गोसीसचंदणेणं गाताई अणुलिपेत्ता ततोऽणंतरं च णं नासा-णीसासवायाज्मं चक्खुहरं वगणफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं यागास-फलिह-सरिसप्पभं अहतं दिव्वं देवदूसजुयलं णियंसेइ णियंसेत्ता हारं पिणिद्धेइ हारं पिणिवेत्ता एवं एकावलि पिणिधति एकावलि पिणिंधेत्ता एवं एतेणं अभिलावेणं मुत्तावलि कणगावलिं रयणावलिं कडगाई तुडियाई अंगयाइं केयूराई दसमुदिताणंतकं कडिसुत्तकं तेश्रत्थिसुत्तगं मुरविं कंठमुरवि पालंबं कुंडलाइं चूडामणि चित्तरयणुकडं मउडं पिणिधेइ पिणिधित्ता गंठिम-वेढिम-पूरिम-संघाइमेणं चउविहेणं मल्लेणं कप्परुक्खयंपिव अप्पाणं अलंकियविभूसितं करेति, कप्परुक्खयंपिव अप्पाणं अलंकियविभूसियं करेत्ता ददर-मलय-सुगंधगंधितेहिं गंधेहिं गाताई सुक्किडति. 2 दिव्वं च सुमणदामं पिणिद्धति 2 / तए णं से विजए देवे केसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभरणालंकारेणं चउविहेणं अलंकारेणं अलंकिते विभूसिए तमाणे पडिपुराणालंकारे सीहासणाश्रो अब्भुट्टेइ 2 अलंकारियसभायो पुरच्छिमिल्लेणं दारेणं पडिनिक्खमति 2 जेणेव ववसायसभा तेणेव उवागच्छति 2 ववसायसमं अणुप्पदाहिणं करेमाणे 2 पुरथिमिल्लेणं दारेणं अणुपविसति 2 जेणेव सीहासणे तेणेव उवागच्छति 2 सीहासणवरगते पुरस्थाभिमुहे सरिणसरणे 3 / तते णं तस्स विजयस्स देवस्स श्राहियोगिया देवा पोत्थयरयणं उवणेति 4 / तए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy