SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीनाभिगम-सूत्रम् / / अधिकारः 1 तृतीया प्रांतात्तिः ] / / 306 क्खोमदुगुल-पट्टपडिच्छायणे सुविरचितरयत्ताणे रत्तंसुयसंवुते सुरम्मे थाईणगरूत-चूर-णवणीय-तूलफासमउए पासाईए 1 / तस्स णं देवसयणिज्जस्स उत्तरपुरस्थिमेणं एत्थ णं महई एगा मणिपीठिका पराणत्ता, जोयणमेगं थायामविक्खंभेणं श्रद्धजोयणं बाहल्लेणं सव्वमणिमई जाव अच्छा 10 / तीस णं मणिपीढियाए उप्पिं एगं महं खुड्डए महिंदज्झए पराणत्ते अट्ठमाई जोयणाई उड्ढ उच्चत्तेणं श्रद्धकोसं उब्वेघेणं श्रद्धकोसं विक्खंभेणं वेरुलियामयचट्टलट्ठमंठिते तहेव जाव मंगला झया छत्तातिछत्ता 11 / तस्स णं खुड्डमहिंदज्झयस्म पञ्चस्थिमेणं एत्थ णं विजयस्स देवस्स चुप्पालए नाम पहरण कोसे पराणत्ते 12 / तस्थ णं विजयस्स देवस्स फलिह-रयणपामोक्खा बहवे पहरणरयणा संनिक्खित्ता चिट्ठति, उज्जल सुणिसिय-सुतिक्खघारा पासाईया 13 / तीसे णं सभाए सुहम्माए उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता 14 // सू० 138 // सभाए णं सुधम्माए उत्तरपुरथिमेणं एत्थ णं एगे महं सिद्धायतणे पराणते अद्धतेरस जोयणाई थायामेणं छजोयणाई सकोसाई विक्खंभेणं नव जोयणाई उड्ड उच्चत्तेणं जाव गोमाणसिया वत्तव्वया जा चेव सहाए सुहम्माए वत्तव्बया सा चेव निरवसेसा भाणियव्वा तहेव दारा मुहमंडया पेच्छाघरमंडवा झया थूमा चेइयरुक्खा महिंदज्मया णंदायो पुक्खरिणीयो, तो य सुधम्माए जहा पमाणं. मणगुलीयाणं गोमाणसीया धूवयघडिश्रो तहेव भूमिभागे उल्लोए य जाव मणिफासे 1 / तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पराणत्तादो जोयणाई अायामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमयी अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवच्छंदए पराणत्ते दोजोयणाई अायामविक्खंभेणं साइरेगाइं दो जोयणाई उड्ड उच्चत्तेणं सवरयणामए अच्छे 2 / तत्थणं देवच्छंदए अट्ठसतं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं संणिक्खित्तं चिट्ठइ 3 / तासि णं जिगपडिमाणं अयमेयारूवे वराणावासे पराणत्ते, जोयणाई तीसे मणिपढियामाइरंगाई दो जोयणाणजिणुस्सेहप्यमाणाने,
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy