________________ 310 ] [ श्रीमदागमसुधासिन्धु :: पञ्चमो विभागः तंजहा-तवणिजमता हत्थतला अंकामयाइं णक्खाइं अंतोलोहियक्खपरिसेयाई कणगमया पादा कणगामया गोप्फा कणगामतीयो जंघायो कणगामया जाणू कणगामया ऊरू काणगामयायो गायलंटीयो तवणिजमतीयो णाभीयो रिद्वामतीश्रो रोमरातीयो तवणिजमया चुच्चुया तवणिजमता सिविच्छा कणगमयायो बाहायो कणगमईयो पासायो कणगमतीयो गीवाश्रो रिटामते मंस सिलप्पवालमया उट्ठा फलिहामया दंता तवणिजमतीयो जीहायो तवणिजमया तालुया कणगमतीयो गासायो अंतोलोहितक्खपरिसेयायो अंकामयाइं अच्छीणि अंतोलोहितक्खपरिसेताई पुलगमतीयो दिट्ठीयो.. रिट्ठामतीयो तारगाो रिट्ठामयाई अच्छिपत्ताई रिट्ठामतीयो भमुहायो कणगामया कवोला कणगामया सवणा कणगामया णिडाला वट्टा वइरामतीश्रो सीसघडीयो तवणिजमतीयो केसंतकेसभूमीयो 'रिट्ठामया उपरिमुद्धजा 4 / तासि णं जिणपडिमाणं पिट्ठतो पत्तेयं पत्तेयं छत्तवारपडिमायो पराणत्तात्रो, तायो णं छत्तधारपडिमायो हिमरततकुदेंदुसप्पकासाई सकोरेंट-मल्लदामधवलाई प्रातपत्तातिं सलीलं योहार. माणीयो चिट्ठति 5 / तासि णं जिणपडिमाणं उभयो पासिं पत्तेयं पत्तेयं चामरधारपडिमायो पन्नत्तायो, तायो णं चामरधारपडिमायोः चंदप्पह-वरइवेरुलिय-नाणामणि-कणग-रयण-विमल महरिह-तवणिज्जुजल-विचित्तदंडायो बिल्लियायो संखंक कुंद-दगरय-अमत मथित-फेणपुंजसंगिणकासायो सुहुमरयतदीहवालात्रो धवलायो चामरायो सलीलं श्रोहारेमाणीयो चिट्ठांति 6 / तासि णं जिणपडिमाणं पुरतो दो दो नागपडिमायो दो 2 जखपडिमायो दो 2 भूतपडिमायो दो 2 कुडधारपडिमायो विणयोणयात्रो पायवडियायो पंजलिउडायो संणिक्खित्तायो चिट्ठति सव्वरयणामतीयो अच्छायो सराहायो लगहायो घटायो मट्टायो णीरयायो गिप्पंकायो जाव पडिरूवायो 7 / तासि णं जिणपडिमाणं पुरतो अट्ठसतं घंटाणं