SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 108) / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागो छलसे छविग्गहिते वइसमय-बट्टलट्ठसंठिते, एवं जहा महिंदमयस्स वराणयो जाव पासातीए 2 / तस्स णं माणवकस्स चेतियखंभस्स उवरि छकोसेयोगाहित्ता हेटावि ठकोसे वज्जेत्ता मज्झे अद्धपंचमेसु जोयणेसु एस्थ णं बहवे सुवराणरुप्पमया फलगा पन्नत्ता, तेसु णं सुवरणरुप्पमएसु फल एसु बहवे वइरामया णागदंता पराणत्ता, तेसु णं वइरामएसु नागदंतएसु बहवे रययामता सिकगा पराणत्ता 3 / तेसु णं रययामयसिकएसु बहवे वइरामया गोलवट्टसमुग्गका पराणत्ता, तेसु णं वइगमएसु गोलवट्टसमुगएसु बहवे जिणसकहाश्रो संनिक्खित्तायो चिट्ठति, जायो णं विजयस्स देवस्स अराणेसि च बहूणं वाणमंतराणं देवाण य देवीण य अचणिजायो वंदणिजायो प्रयणि जायो सकारणिजायो सम्माणणिजायो कलाणं मंगलं देवयं चेतियं पज्जुवासणिज्जायो 4 / माणवस्स णं चेतियखंभस्त उवरिं अट्टमंगलगा झया छत्तातिछत्ता 5 / तस्स णं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेढिया पन्नत्ता, सा णं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सब्वमणिमई जाव पडिरूवा 6 / तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पण्णते, सीहासणवराणश्रो 7 / तस्स णं माणगस्स चेतियखंभस्म पचत्थिमेणं एत्थ णं एगा महं मणिपेढिया पन्नत्ता, जोयणं यायामविखंभेणं अद्ध जोयणं बाहल्लेणं सव्वमणिमती अच्छा 8 / तीसे णं मणिपेढियाए उप्पि एत्थ णं एगे महं देवसयणिज्जे पराणत्ते, तस्स णं देवसयणिजस्स अयमेयारूवे वराणावासे पराणत्ते, तंजहा-नाणामणिमया पडिपादा सोवरिणया पादा नाणामणिमया पायसीसा जंबूणयमयाई गत्ताई वइरामया संधी णाणामणिमते चिच्चे रइयामता तूली लोहियक्खमया बिब्बोयणा तवणिजमती गंडोवहाणिया, से णं देवसयणिज्जे उभश्रो बिब्बोयणे दुहयो उगणए मज्झणयगंभीर सालिंगणवट्टीए गंगापुलिण-वालुउद्दालसालिसए श्रोतवित
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy