SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-मत्रम् :: अधिकारः ? तृतीया प्रातपत्तिः / .. [307 पत्तेयं पउमवरवेइयापरिक्खित्तायो पत्तेयं पत्तेयं वणसंडपरिक्खित्तायो वराणयो जाव पडिरूवायो 25 / तेसि णं पुवखरिणीणं पत्तेयं 2 तिदिसि तिसोवाणपडिरूवगा पन्नत्ता, तेसि णं तिसोवाणपडिरूवगाणं वराणो, तोरणा भाणियब्बा, जाव छत्तातिच्छत्ता सभाए णं सुहम्माए छ मणोगुलिसाहस्सीयो पराणत्तायो, तंजहा–पुरस्थिमे णं दो साहस्सीयो पञ्चत्थिमेणं दो साहस्तीयो दाहिणेणं एगसाहस्सी उत्तरेणं एगा साहस्सी, तासु णं मणोगुलियासु बहवे सुवरणरुप्पामया फलगा पण्णत्ता, तेसु णं सुवराणरुप्पामएसु फलगेसु बहवे वइरामया णागदंतगा पराणत्ता, तेसु णं वइरामएसु नागदंतएसु बहवे किराहसुत्त-वट्टवग्धारित-मल्लदामकलावा जाव सुकिल-बट्टवग्धारितमल्लदामकलावा, ते णं दामा तवणिजलंबूसगा जाव चिट्ठति 26 / सभाए णं सुहम्माए छगोमाणसीसाहस्सीयो पराणत्तायो, तंजहा-पुरस्थिमेणं दो साहस्सीयो, एवं पञ्चत्थिमेणवि दाहिणणं सहस्सं एवं उत्तरेणवि, तासु णं गोमाणसीसु बहवे सुव्वराणरुप्पमया फलगा पनत्ता, जाव तेसु णं वइरामएसु नागदंतएसु बहवे रयतामया सिकता पराणत्ता, तेसु णं रयतामएसु सिकएसु बहवे वेरुलियामईयो धूवघडितायो पराणनाया, तायो णं धूवघडियायो कालागुरु-पवर-कुंदुरुक्क-तुरुक जाव घाणमणणिवुइकरेणं गंधेणं सव्वतो समंता यापूरेमाणीयो चिट्ठांति 27 / सभाए णं सुधम्माए अंतो बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव मणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्रतवणिजमए अच्छे जाव पडिस्वे 28 / / सू. 137 // तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगा महं मणिपीडिया पराणत्ता, सा णं मणिपीढिया दो जोयणाई अायामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता 1 / तीसे णं मणिपीढियाए उप्पि एत्थ णं माणवए णाम चेइयखंभे पराणत्ते श्रद्धटुमाइं जोयणाई उ8 उच्चत्तेणं श्रद्धकोसं उव्वेहेणं श्रद्धकोसं विक्खंभेणं छकोडीए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy