SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीओपपातिक-सूत्रम् / तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सम्वन्नूणं सव्वदरिसीणं सिव-मयल-मरुअ-मणंत-मक्खय-मव्वाबाह-मपुणरावत्ति-सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवयो महावीरस्स अादिगरस्स तित्थगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स, वंदामि णं भगवंतं तत्थ गयं इह गते, पाएइ मे से भगवं तत्थ गए इह गयन्ति कटु वंदति णमंसति 1 / वंदित्ता णमंसित्ता सीहासणवरगए पुरस्थाभिमुहे निसीआइ, निसीहता तस्स पवित्तिवाउअस्स अठुत्तर-सयसहस्सं पीतिदाणं दलयति, दलइत्ता सकारेति सम्माणेति सकारिता सम्माणित्ता एवं वयासीजया णं देवाणुप्पिया ! समणे भगवं महावीरे इहमागच्छेजा इह समोसरिजा इहेव चंपाए णयरीए बहिया पुराणभद्धे चेइए यहापडिरूवं उग्गहं उग्गिरिहत्ता (अरहा जिणे केवली समणगणपरिवुडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरेजा तया णं (तुम) मम एअमट्ठ निवेदिजासित्तिकटटु विसजिते (एवं सामित्ति प्राणाए विणएणं वयणं पडिसुगोइ)२ // सू० 12 / / तए णं समणे भगवं महावीरे कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमल-कोमलुम्मिलितमि श्राहा(ग्रह)पंडुरे पहाए रत्तासोग-प्पगास-किंसुत्रसुअमुह-गुजद्धराग-सरिसे कमलागर-संडबोहरा उठ्ठियम्मि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते (यागासगएणं चक्केणं जाव सुहं सुहेणं विहरमाणे) जेणेव चंपा णयरी जेणेव पुराणभद्दे चेइए (जेणेव वणसंडे जेणेव असोगवर-पायवे जेणेव पुढवीसिल्लापट्टए) तेणेव उवागच्छति 2 त्ता अहापडिरूवं उग्गहं उग्गिरिहत्ता (असोगवरपायवस्स ग्रह पुढवीसिलावट्टगंसि पुरस्थाभिमुहे संपलियंकनिसन्ने अरहा जिणे केवली समणगणपरिवुडे) संजमेणं तवसा अप्पाणं भावेमाणे विहरति // सू० 13 // तेणं कालेणं तेणं समएणं समणस्स भगवयो महावीरस्म अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वझ्या भोगपव्वइया राइराणपबइया णायपव्वइया कोरव्व
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy