SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ܐ ܘܕ [ श्रीमदागमसुधासिन्धुः / पञ्जमो विभागः प्पिया णामगोत्तस्सवि सवणयाए हट्टतुट्ठ जाव हिश्रया भवंति, से णं समणे भगवं महावीरे पुव्वाणुपुचि चरमाणे गामाणुग्गामं दूइजमाणे चंपार णयरीए अणगरगामं उवागए चंपं णगरि पुराणभद चेइमं समोसरिउं कामे, तं एथ णं देवाणुप्पियाणं पिट्टयाए पिघं णिवेदेमि, पियं ते भवउ // सू० 11 // तए णं से कूणिए राया भंभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमटुं सोचा णिसम्म हट्टतुट्ठ जाव हिअए धाराहय-नीव-सुरहि कुसुमचंचुमालइय-ऊच्छिय-रोमकुवे विअसिश्र-वरकमल-णयणवयणे पअलिअवरकडग-तुडिय-केयूर-मउड-कुडल-हारविरायंत-रइयवच्छे पालंब-पलंबमाणघोलंत-भूसणधरे ससंभमं तुरियं चवलं नरिंदे सीहासणाउ अब्भुढेइ 2 ता पायपीढाउ पचोरुहइ 2 ता (वेरुलिय-वरिट्ठ-रिट्ट-अंजण-निउणोविय-मिसिमिसिंत-मणिरयण-मंडियायो) पाउायो श्रोमुश्रइ 2 ता अवहट्ट पंच रायककुहाई तंजहा-खग्गं 1 छत्तं 2 उप्फेसं 3 वाहणाश्रो 4 वालवीअणं 5 एकसाडियं उत्तरासंगं करेइ 2 त्ता प्रायंते चोक्खे परमसुइभूए अंजलिमउलिअग्गहत्थे तित्थगराभिमुहे सत्तट्ठ पयाई अणुगच्छति सत्तट्ट पयाई अणुगच्छित्ता वामं जाणु अंचेइ वामं जाणु अंचेत्ता दाहिणं जाण धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ 2 ता ईसिं पच्चुराणमति पंच्चुराणमित्ता कडगतुडिय-थंभियायो भुयायो पडिसाहरति 2 करयल जाव कटु एवं वयासी-णमोऽथु णं अरिहंताणं भगवंताणं श्राइगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोगगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवर-चाउरत-चकवट्टीणं दीवो ताणं सरणं गई पइट्ठा अप्पडिहय-वरनाणदसणधराणं विट्टछ उमाणं जिणाणं जावयाणं तिराणाणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy