SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीओपपातिक-सूत्रम् ] भोरु समुग्ग णिमग्ग-गूहजाणू एणी-कुरुविंदावत्त-वट्टाणुपुव्वजंघे संठियसुसिलिट्ठ(विसिट्ठ)गूढगुप्फे सुप्पइट्ठिय कुम्म-चारुचलणे अणुपुत्व-सुसंहयंगुलीए उराणय-तणु-तंब-णिद्धणक्खे रत्तुप्पल-पत्त-मउग्र-सुकुमाल-कोमलतले अट्ठ सहस्स-वरपुरिस-लक्खणधरे नग-नगर-मगर-सागर-चक्कंक-वरंक-मंगलंकियचलणे विसिट्ठरूवे हुयवह-निद्धम-जलिय-तडितडिय-तरुण-रविकिरण-सरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे बवगय-पेमराग-दोसमोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइट्टावए समणगपई समणग-विंदपरिपट्टए(परियटिए) चउत्तीस-बुद्ध-वयणातिसेसपत्ते पणतीस-सच्चवयणाति. सेसपत्ते यागासगएणं चक्केणं यागासगएणं छत्तेणं श्रागासियाहिं चामराहिं (यागासगयाहिं सेयवर-चामराहि) यागासफलिग्रामएणं सपायवीढेणं सीहासणेणं धम्मज्झएणं पुरयो पकढिजमाणेणं चउद्दसहिं समगासाहस्सीहिं छत्तीसाए अजियासाहस्सीहिं सद्धिं संपरितुडे पुवाणुपुर्वि चरमाणे गामाणुग्गामं दूइजमाणे तुहंसुहेणं विहरमाणे चंपाए णयरीए बहिया उवणगरग्गामं उवागए चंपं नगरि पुराणभद्द' चेइग्रं समोसरिउं कामे // सू० 10 // . तए णं से पवित्तिवाउए इमीसे कहाए लठे समाणे हट्टतुट्ठचित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए गहाए कयवलिकम्मे कयकोउय-मंगल-पायच्छित्ते सुद्धप्प(प्पा)वेसाई मंगलाई वत्थाई पवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सयायो गिहायो पडिणिक्खमइ, सयायो गिहायो पडिणिक्खमित्ता चपाए णयरीए मझमझेणं जेणेव कोणियस्स रगणो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव उवागच्छइ 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ 2 एवं वयासी-जस्स णं देवाणुप्पिया दंसणं कखंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया सणं अभिलसंति जस्स णं देवाणु
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy