________________ श्रीजीवाजीवाभिगम-सूत्रम् / प्रतिपत्तिः 2 ] [215 तिरिक्खजोणिय-णापुसकस्स णं भंते ! केवतियं कालं ठिती पराणता ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, एवं जलयर-तिरिक्खचउप्पद-थलयर-उरगपरिसप्प-भुयगपरिसप्प-खहयरतिरिक्खजोणियणपुंसकस्स सव्वेसिं जहरणेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी 6 / मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पराणत्ता ?, गोयमा / खेत्तं पडुच्च जहराणेणं अंतोमुहुत्तं उकोसेणं पुवकोडी, धम्मचरणं पडुच्च जहराणेणं अंतोमुहुत्तं उकोसेणं देसूणा पुवकोडी 7 / कम्मभूमग-भरहेरवय-पुव्वविदेह-अवरविदेह-मणुस्स-णपुंसकस्सवि तहेव 8 / अकम्भभूमग-मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पराणत्ता ?, गोयमा ! जम्मणं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं अंतोमुहुत्तं साहरणं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुवकोडी, एवं जाव अंतरदीवकाणं 1 / णसए णं भंते ! णसए त्ति कालतो केवचिरं होइ ?, गोयमा ! जहराणेणं एक्कं समय उकोसेणं तरुकालो 10 / णेरइयणपुसए णं भंते ! 2 गोयमा! जहराणेणं दस वाससहस्साइं उकोसेणं तेत्तीसं सागरोवमाइं, एवं पुढवीए ठिती भाणियव्वा 11 / तिरिक्खजोणियणपुंसए णं भंते ! 2 ?, गोयमा ! जहराणेणं अंतोमुहुतं उक्कोसेणं वणस्सतिकालो, एवं एगिदियणपुंसकस्स, वणस्सतिकाइयस्सवि एवमेव,सेसाणं जहराणेणं अंतोमुहुत्तं उक्कोसेणं असंखिज्ज कालं असंखेजायो उस्सप्पिणियोसप्पिणीयो कालतो, खेत्तयो संखेजा लोया 12 / बेइंदिय-तेइंदिय-चउरिंदियनपुंसकाण य जहरणेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं 13 / पंचिंदिय-तिरिक्खजोणियगोपुसए णं भंते !?, गोयमा ! जहराणेण अंतोमुहुत्तं उक्कोसेणं पुवकोडिपुहुत्तं 14 / एवं जलयरतिरिक्खचउप्पद-थलचर-उरगपरिसप्प-भुयगपरिसप्प-महोरगाणवि 15 / मणुस्सणपुंसकस्स णं भंते ! खेत्तं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडिपुहुत्तं, धम्मचरणं पडुच्च जहरणेणं एक्कं समयं उकोसेणं