________________ 216 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः देसूणा पुव्वकोडी 16 / एवं कम्मभूमग-भरहेरवय-पुव्वविदेह-अवरविदेहेसुवि भाणियव्वं 17 / अकम्मभूमक-मणुस्सणपुसए णं भंते / जम्मणं पडुच्च जहराणेणं अंतोमुहुत्तै उक्कोसेणं मुहुत्तपुडुत्तं, साहरणं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुर्वकोडी 18 / एवं सव्वेसिं जाव अंतरदीव. गाणं 11 / णपुसकस्स णं भंते ! केवतियं कालं अंतर होइ ?, गोयमा ! जहरणेणं अंतोमुहुत्तं उकोसेणं सागरोवमसयपुहुत्तं सातिरेग 20 / णेरइय•णपुंसकस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा ! जहराणेणं - अंतोमुहुत्तं उक्कोसेणं तरुकालो, रयणप्पभा-पुढवी-नेरइयणपुसकरस जहराणेणं अंतोमुहुर्त उक्कोसेणं तरुकालो, .एवं सव्वेसिं जाव अधेसत्तमा 21 / तिरिक्खजोणियणपुसकस्स जहराणणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेगं 22 / एगिदिय-तिरिक्खजोणियणपुसकस्स जहराणेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साई संखेजवासमभहियाई 23 / : पुढविवाउतेउवाऊणं जहराणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो 24 / वणसंतिकाइयाणं जहराणेणं अंतोमुहुत्तं उक्कोसेणं असंखेनं कालं जाव ' असंखेजा लोया, सेसाणं बेइंदियादीणं जाव खहयराणं जहराणेणं अंतोमुहुत्तं उकोसेणं वणस्सतिकालो 25 / मणुस्सणपुंसकस्स खेतं पडुच्च जहराणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो, धम्मचरणं पडुच्च जहराणेणं एगं समयं उक्कोसेणं अणंतं कालं जाव अवड्डपोग्गल-परियट्ट देसूणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेह-अवरविदेहकस्सवि 26 / अकम्मभूमकमणुस्सणपुंसकस्स णं भंते ! केवतियं कालं अंतर होइ ?, जम्मणं पडुच जहराणेणं अंतोमुहुत्तं उकासेणं वणस्मतिकालो, संहरणं पडुच्च जह. राणेणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो एवं जाव अंतरदीवगति 21 // सू०५१ // एतेसि णं भंते ! णेरइयणपुसकाणं तिरिक्खजोणियनपुंसकाणं मणुस्सणघुसकाण य कयरे कयरेहितो जाव विसेसाहिया वा ?,