________________ श्रीराजप्रश्नीय-सूत्रम् / [ 175 रमणिज्जे भवित्ता पच्छा परमणिज्जे भविजासि जहा वणसंडे इ वा 2 // सू० 111 // तए णं पएसी केसि कुमारसमणं एवं वयासी-णो खलु भंते ! अहं पुलिं रमणिज्जे भवित्ता पच्छा परमणिज्जे भविस्सामि, जहा वणसंडे इ वा जाव खलवाडे इ वा, अहं णं सेयवियानगरीपमुक्खाई सत्त गामसहस्साइं चत्तारि भागे करिस्सामि, एगं भागं बलवाहणस्स दलइस्सामि, एगं भागं कुट्ठागारे छुभिस्सामि, एगं भागं अंतेउरस्स दलइस्सामि, एगेणं भागेणं महतिमहलयं कूडागारसालं करिस्सामि, तत्थ णं बहूहिं पुरिसेहिं दिनभइभत्तवेयणेहिं विउलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता बहूणं समणमाहणभिक्खुयाणं पंथियपहियाणं परिभाएमाणे बहूहिं सीलव्वयगुणव्वय-वेरमण-पच्चक्खाण-पोसहोववासस्स जाव विहरिस्सामि त्ति कटु जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए // सू० 200 // ____तए णं से पएसी राया कल्लं जाव तेयसा जलंते सेयवियापाभोक्खाई सत्त गामसहस्साई चत्तारि भाए कीरइ, एगं भागं बलवाहणस्स दलइ जाव कूडागारसालं करेइ, तत्थ णं बहूहिं पुरिसेहिं जाव उबवखडावेत्ता बहूणं समण जार परिभाएमाणे विहरइ / सू. 201 // तए णं से पएसी राया समगोवासए अभिगयजीवाजीवे उवलद्धपुराणपावे जाव विहरइ, जप्पभिई च णं पएसी राया समणोवासए जाए तप्पभिई च णं रज्जंत्र रट्ठच बलं च वाहणं च कोट्ठागारं च पुरं च अंतेउरंच जणवयं च अणाढायमाणे यावि विहरति 1 / तए णं तीस सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था जप्पभिई चणं पएसी राया समणोवासए जाए तप्पभिइं च णं रज्जं च रटुंजाव अंतेउरं च ममं जणवयं च अणादायमाणे विहरइ 2 / तं सेयं खलु मे पएसिं रायं केणवि सत्थपोएण वा अग्गिपयोएण वा मंतप्पयोगेण वा विसप्पयोगेण वा उद्दवेत्ता सूरियकंतं कुमारं रज्जे ठवित्ता सयमेव रजसिरि कारेमाणीए पालेमाणीए विहरित्तए त्ति कटु एवं संपेहेइ संपेहित्ता सूरियकंतं कुमारं सदावेइ सहावित्ता