SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 160 ) / श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः तए णं अहं सुबहुं पुराणोवचयं समजिणित्ता जाव देवलोएसु उववराणा, तं तुम पि णत्तुया ! भवाहि धम्मिए जाव विहराहि, तए णं तुमं पि एयं चेव सुबहुं पुराणोवचयं समन्जिणित्ता जाव उववजिहिसि, तं जइ णं अजिया मम अगंतु एवं वएजा तो णं अहं सद्दहेजा पत्तिएजा रोइन्जा जहा-अरणो जीवो अगणं सरीरं, णो तं जीवो तं सरीरं 2 / जम्हा सा अजिया ममं श्रागंतु णो एवं वदासी, तम्हा सुपइट्ठिया मे पइराणा जहा-तं जीवो तं सरीरं, नो अन्नो जीवो अन्नं सरीरं 3 / / सू० 161 // तए णं केसी कुमारसमणे पएसीरायं एवं वयासी-जति णं तुमं पएसी! राहायं कयबलिकम्मं कयकोउय-मंगलपायच्छित्तं उल्लपड़साडगं भिंगार-कडुच्छुय-हत्थगयं देवकुल-मणुपविसमाणं केइ य पुरिसे वच्चघरंसि ठिचा एवं वदेजा-एह(हि) ताव सामी ! इह मुहुत्तगं श्रासयह वा चिट्ठह वा निसीयह वा तुयट्ठह वा, तस्स णं तुमं पएसी ! पुरिसस्स खणमवि एयमझें पडिसुणिजासि ? णो तिणढे सम? 1 / कम्हा णं ? भंते ! असुइ असुइ सामंतो, एवामेव पएसी ! तव वि अजिया होत्था इहेव सेयवियाए णयरीए धम्मिया जाव विहरति, सा णं अम्हं वत्तव्वयाए सुबहुं जाव उववन्ना, तीसे णं अजियाए तुम णत्तुए होत्था इठे जाव सवणयाए, किमंग पुण पासणयाए ? सा णं इच्छइ माणुसं लोगं हब्वमागच्छित्तए, णो चेवणं संचाएइ हव्वमागच्छित्तए 2 / चऊहिं ठाणेहिं पएप्ती ! अहुणोववरणए देवे देवलोएसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ-अहुणोववराणे देवे देवलोएसु दिव्वेहि कामभोगेहिं मुच्छिए गिद्धे गढिए अमोववराणे से णं माणुसे भोगे नो श्राढाति नो परिजाणाति, से णं इच्छिन माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति 1, अहुणोववरणए देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए जाव अझोववरणे, तस्स णं माणुस्से पेम्मे वोच्छिन्नए भवति दिवे पिम्मे संकते भवति, से णं इच्छेजा माणुसं लोगं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy