SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 158 ] [ श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः वित्तिं पवत्तेमि 2 / तए णं ग्रहं सुबहुं पावं कम्मं कलिकलुसं समजिणित्ता नरएसु उववराणे तं मा णं नत्तुया ! तुम पि भवाहि अधम्मिए जाव नो सम्मं करभरवित्तिं पवत्तेहि, मा णं तुमं पि एवं चेव सुबहुं पावकम्मं जाव उववजिहिसि, तं जइ णं से अजए ममं श्रागंतु वएज्जा तो णं अहं सद्दहेजा पत्तिएजा रोएजा जहा अन्नो जीवो अन्नं सरीरं णो तं जीवो तं सरीरं, जम्हा णं से अजए ममं श्रागंतु नो एवं वयासी तम्हा सुपइट्ठिया मम पइन्ना समणाउसो ! जहा तज्जीवो तं सरीरं 3 / / सू. 167 // तए णं केसी कुमारसमणे पएसिं रायं एवं वदासी-अस्थि णं पएसी ! तव सूरियकंता णामं देवी ? हंता अस्थि, जइ णं तुमं पएसी तं सूरियकंतं देवि राहायं कयवलिकम्मं कयकोउय-मंगलपायच्छित्तं सव्वालंकारविभूसियं केणइ पुरिसेणं राहाएणं जाव सव्वालंकारभूसिएणं सद्धिं इ8 सदफरिसरसरूवगंधे पंचविहे माणुस्सते कामभोगे पचणुभवमाणिं पासिन्जसि तस्स णं तुम पएसी ! पुरिसस्स कं डंडं निव्वत्तेजासि ? अहं णं भंते ! तं पुरिसं हत्थच्छिराणगं वा सूलाइगं वा सूलभिन्नगं वा पायछिन्नगं वा एगाहच्चं कूडाहच्चं जीवियायो ववरोवएज्जा 1 / अह णं पएसी से पुरिसे तुमं एवं वदेजा-मा ताव मे सामी ! मुहुत्तगं हत्थच्छिण्णगं वा जाव जीवियायो ववरोवेहि जाव ताव अहं मित्त-णाइ-णियग-सयण-संबंधिपरिजणं एवं वयामि-एवं खलु देवाणुप्पिया ! पावाई कम्माई समायरेत्ता इमेयारूवं श्रावई पाविजामि, तं मा णं देवाणुप्पिया! तुम्भे वि केइ पाबाई कम्माइं समायरह, मा णं से वि एवं चेत्र श्रावई पाविजिहिह जहा णं अहं, तस्स णं तुम पएसी ! पुरिसस्स खणमवि एयमट्ठ पडिसुणेजासि ? णो तिण? सम8 कम्हा णं ? जम्हा णं भंते ! अवराही णं से पुरिसे, एवामेव पएसी ! तव वि अजए होत्था इहेव सेयवियाए णयरीए अधम्मिए जाव णो सम्म करभरवित्तिं पवत्तेइ, से णं अम्हं वत्तव्बयाए सुबहुं जाव उववन्नो 2 /
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy