SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् / [ 157 नाणे से णं ममं नत्थि, से णं अरिहंताणं भगवंताणं, इच्चेएणं पएसी अहं तव चउविहेणां छउमत्थेणं णाणेणं इमेयारूवं अज्झथियं जाव समुप्परणं जाणामि पासामि 6 // सू० 165 // ___तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-श्रह णं भंते ! इहं उवविसामि? पएसी ! एसाए उजाणभूमीए तुमंसि चेव जाणए 1 / तए णं से पएती राया चित्तेणं सारहिणा सद्धिं केसिस्स कुमारसमणस्स अदूरसामंते उवविसइ, केसिकुमारसमणं एवं वदासी-तुब्भे णं भंते ! समणाणं णिग्गंथाणं एसा सराणा एसा पइराणा एसा दिट्ठी एसा रुई एस हेऊ एस उवएसे एप्त संकप्पे एसा तुला एस माणे एस पमाणे एस समोसरणे जहा अराणो जीवो अगणं सरीरं, णो तं जीवो तं सरीरं ? तए णं केसी कुमारसमणे पएसिं रायं एवं वयासी-पएसी ! अम्हं समणाणं णिग्गंथाणं एसा सराणा जाव एस समोसरणे जहा अराणो जीवो अण्णं सरीरं, णो तं जीवो णो तं सरीरं 2 // सू० 166 // तए णं से पएसी राया केसि कुमारसमणं एवं वयासी-जति णं भंते ! तुम्भं समणाणं णिग्गंथाणं एसा सराणा जाव समोसरणे जहा अराणो जीवो अराणं सरीरं णो तं जीवो तं सरीरं, एवं खलु मभं अजए होत्था, इहेब जंबूदीवे दीवे सेयवियाए णगरीए अधम्मिए जाव सगस्स वि य णं जणवयस्स नो सम्मं करभरवित्ति पवत्तेति, से णं तुम्भं वत्तव्वयाए सुबहुं पावं कम्मं कलिकलुसं समजिणित्ता कालमासे कालं किच्चा अरणयरेसु नरएसु णेरइयत्ताए उववराणे 1 / तस्स णं अजगस्स णं ग्रहं णत्तुए होत्था इट्टे कंते पिए मणुराणे मणामे थेज्जे वेसासिए संमए बहुमए अणुमए रयणकरंडगसमाणे जीविउस्सविए हिययणंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए, किमंग पुण पासणयाए ? तं जति णं से अजए ममं श्रागंतु वएजा-एवं खलु नत्तुया ! श्रहं तव अजए होत्था, इहेव सेयवियाए नयरीए अधम्मिए जाव नौ सम्मं करभर
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy