SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 147 अवितहमेयं भंते ! निग्गथं पावयणं, असंदिद्धमेयं निग्गंथं पावयणं, इच्छियपडिच्छियमेयं भंते ! जंणं तुम्मे वदह त्ति कटु वंदइ नमसइ नमंसित्ता एवं वयासी-जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोंगा जाव इभा इन्भपुत्ता चिच्चा हिरराणं चिच्चा सुवराणं एवं धणं धन्नं बलं वाहणं कोसं कोट्ठागारं पुरं अंतेउरं, चिचा विउलं धण-कणग-रयण-मणि-मोत्तियसंख-सिलप्पवाल-संतसारसावएज्जं विच्छड्डित्ता विगोवइत्ता दाणं दाइयाणं परिभाइत्ता मुंडे भवित्ता अगारायो अणगारियं पव्वयंति, णो खलु अहं ता संचाएमि चिचा हिरगणं तं चेव जाव पवइत्तए, अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजित्तए 1 / अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तए णं से चित्ते सारही केसि. कुमारसमणस्स अंतिए पंचाणुव्वतियं जाव गिहिधम्म उवसंपजित्ताणं विहरति, तए णं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ नमंसित्ता जेणेव चाउग्घंटे बासरहे तेणेव पहारेत्थ गमणाए चाउग्घंटं श्रासरहं दुरूहइ जामेव दिसि पाउब्भूए तामेव दिसि पडिगए 2 // सू० 150 // तए णं से चित्ते सारही समणोवासए जाए अहिगयजीवाजीवे उवलद्धपुराणपावे यासव संवर-निजर-किरियाहिगरण-बंध-मोक्खकुसले असहिज्जे देवासुर-णाग-सुवरण-जक्ख-रक्खस-किन्नर-किंपुरिस-गरुल-गंधव्व-महोरगाईहिं देवगणेहिं निग्गंथायो पावयणायो अणडकमणिज्जे, निग्गंथे पावयणे णिस्संकिए णिक्कंखिए णिब्वितिगिच्छे लद्ध? गहियट्ठ पुच्छिय? अहिगयढे विणिच्छियढे अट्ठिमिन-पेम्माणुरागरत्ते–'अयमाउसो! निग्गंथे पावयणे अट्ठ अयं परम? सेसे अण?' ऊसियफलिहे अवंगुयदुवारेचियत्तंतेउरघरप्पवेसे चाउद्दसट्टमुद्दिट्ट-पुराणमासिणीसु पडिपुराणं पोसहं सम्म अणुपालेमाणे समणे णिग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पीढ-फलग सेजासंथारेणं वत्थ-पडिग्गह-कंबल-पायपुछणेणं योसहभेसज्जेणं पडिलाभेमाणे
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy