________________ 142 ] [ श्रीमदागमसुधासिन्धुः पञ्चमो विभागः तस्स णं पएसिस्स रन्नो जेट्टे भाउयवयंसए चित्ते णामं सारही होत्था अड्डे जाव बहुजणस्स अपरिभूए साम-दंड-भेय-उवप्पयाण-पत्थसत्थईहामइविसारए उप्पत्तियाए वेणतियाए कम्मयाए पारिणामियाए चविहाए बुद्धीए उववेए, पएसिस्स रराणो बहुसु कज्जेसु य कारणेसु य कुडुबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु च ववहारेसु य ापुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं श्राहारे बालंबणं चक्खू मेदिभूए पमाणभूए थाहारभूए बालंबणभूए चक्खुभूए सव्वट्ठाणसव्वभूमियासु लद्धपचए विदिराणविचारे रजधुराचितए श्रावि होत्था 5 // सू० 145 // ... तेणं कालेणं तेणं समयेणं कुणाला नामं जणवए होत्था, रिद्धत्थिमियसमिद्धे, तत्थ णं कुणालाए जणवए सावत्थी नाम नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पडिरूवा 1 / तीसे णं सावत्थीए णगरीए बहिया उत्तरपुरस्थिमे दिसीभाए कोट्ठए नाम चेइए होत्था, पोराणे जाव पासादीए 2 / तत्थ णं सावत्थीए नयरीए पएसिस्स रन्नो अंतेवासी जियसत्तू नामं राया होत्था, महयाहिमवंत जाव विहरइ 3 / तए णं से पएसी राया अन्नया कयाइ महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं सजावेइ, सन्जावित्ता चित्तं सारहिं सदावेई, सद्दावित्ता एवं क्यासी-गच्छ णं चित्ता ! तुमं सावस्थि नगरि जियतत्तुस्स रगणो इमं महत्थं जाव पाहुडं उवणेहि, जाई तत्थ रायकज्जाणि य रायकिचाणि य रायनीतीयो य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पच्चुवेक्खमाणे विहराहि त्ति कट्ट विसजिए 4 / तए णं से चित्ते सारही पएसिणा रगणा एवं वुत्ते समाणे हट्ट जाव पडिसुणेत्ता तं महत्थं जाव पाहुडं गेराहइ, पएसिस्स रगणो जाव पडिणिक्खमइ सेयवियं नगरि मझमझेणं जेणेव सए गिहे तेणेव उवागच्छति उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडबियपुरिसे सद्दावेइ सद्दावेत्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया ! सच्छत्तं जाव