________________ श्रीराजप्रश्नीय सूत्रम् ] [ 143 चाउग्घंटे बासरहं जुत्तामेव उवट्ठवेह जाव पञ्चप्पिणह 5 / तए णं ते कोडुबियपुरिसा तहेव पडिसुणित्ता खिप्पामेव सच्छत्तं जार जुद्धसज्ज चाउग्घंटे श्रासरहं जुत्तामेव उबट्टवेंति, तमाणत्तियं पञ्चप्पिणंति 6 / तए णं से चित्ते सारही कोडुबियपुरिसाण अंतिए एयमढे जाव हियए राहाए कय. बलिकम्मे कय-कोउय-मंगल-पायच्छित्ते सन्नद्ध-बद्ध-वम्मियकवए उप्पीलियसरासणपट्टिए पिणद्ध-विज-विमलवरचिंधपट्टे गहियाउहपहरणे तं महत्थं जाव पाहुडं गेगहड, जेणेव चाउग्घंटे ग्रासरहे तेणेव उवागच्छइ चाउग्घंटे ग्रासरहं दुरूहेति 7 / बहुहिं पुरिसेहिं सन्नद्ध जाव गहियाउहपहरणेहिं सद्धिं संपरिबुडे सकोरिंटमल्लदामेणं छत्तेणं धरेजमाणेणं महया भड-चडगर-रह-पहकर-विंदपरिक्खित्ते सायो गिहायो णिग्गच्छइ सेयवियं नगरि मझमज्झेणं णिग्गच्छइ सुहेहिं वासेहिं पायरासेहिं नाइविकि?हिं अंतरा वासेहिं वसमाणे वसमाणे केझ्यश्रद्धस्स जणवयस्स मझमझेणं जेणेव कुणालाजणवए जेणेव सावत्थी नयरी तेणेव उवागच्छद सावत्थीए नयरीए मझमज्झेणं अणुपविसइ 8 / जेणेव जियसत्तुस्स रराणो गिहे जेणेव बाहिरिया उवट्ठाणसाला तेगोव उवागच्छद तुरए निगिराहइ, रहं ठवेति, रहायो पक्षोरुहइ 1 / तं महत्थं जाव पाहुडं गिराहइ जेणेव अभितरिया उवट्ठाणसाला जेणेव जियसत्तू राया तेव उवागच्छइ, जियसत्तुं रायं करयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेइ, तं महत्थं जाव पाहुडं उवणेइ 10 / तए णं से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ चित्तं सारहिं सकारेइ सम्माणेति पडिविसज्जेइ रायमग्गमोगादं च से श्रावासं दलयइ 11 / तए णं से चित्ते सारही विसजिते समाणे जियसत्तुस्स रनो अंतियायो पडि. निक्खमइ, जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे बासरहे तेणेव उवागच्छइ, चाउग्घंटे बासरहं दुरूहइ, सावत्थिं नगरिं मझमझेणं