SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 140 ] / श्रीमदागमसुधासिन्धुः / पश्चमो विभागः किंकरभूया चिट्ठांति 7 / सूरियाभस्स णं भंते ! देवस्स केवइयं कालं ठिती पराणत्ता ? गोयमा ! चत्तारि पलिश्रोवमाई ठिती परणत्ता 8 / सूरियाभस्स णं भंते ! देवस्स सामाणियपरिसोववराणगाणं देवाणं केवइयं कालं ठिती पराणत्ता ? गोयमा ! चत्तारि पलियोवंमाई ठिती पराणत्ता, महिड्डीए महजुत्ती(ती)ए महब्बले महायसे महासोक्खे महानुभागे सूरियामे देवे, अहो णं भंते ! सूरियाभे देवे महिड्डीए जाव महाणुभागे 1 . // सू० 140 // सूरियाभे णं भंते ! देवे णं सा दिव्वा देविड्डी सा दिव्वा देवज्जुई से दिव्वे देवाणुभागे किराणा लद्धे किराणा पत्ते किराणा अभिसमन्नागए ? पुव्वभवे के अासी ? किंनामए वा ? को वा गुत्तेणं ? कयरंसि वा गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा श्रागरंसि वा आसमंसि वा संबाहंसि वा सन्निवेसंसि वा ? किं वा दचा किं वा भोचा किं वा किच्चा किं वा समायरित्ता कस्स वा तहारुवस्स समणस्स वा माहणस्त वा अंतिए : एगमवि पारियं धम्मयं सुवयणं सुच्चा निसम्म जंणं सूरियांभेणं देवेणं * सा दिव्वा देविड्डी जाव देवाणुभागे लद्धे पत्ते अभिसमन्नागए ? गोयमा ! ति समणे भगवं महावीरे भगवं गोयमं ग्रामंतेत्ता एवं वयासी // सू० 141 // सूरियाभो समत्तो. // इति सूर्याभदेव-कथा समाप्ता // . :
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy