________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 139 अन्नेहि य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिबुडे सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ सीहासणवरगए पुरस्थाभिमुहे सरिणसराणे 24 // सू० 131 // तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरस्थिमेणं दिसिभाएणं चत्तारि य सामाणियसाहस्सीयो चउसु भदासणसाहस्सीसु निसीयंति 1 / तए ण तस्स सूरियाभस्स देवस्स पुरस्थिमिल्लेणं चत्तारि अग्गमहिसीयो चउसु भद्दामणेसु निसीयंति 2 / तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरस्थिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीयो अट्ठसु भद्दासणसाहस्सीसु निसीयंति 3 / तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्भिमाए परिसाए दस देवसाहस्सीयो दससु भदासणसाहस्सीसु निसीयंति 4 / तए णं तस्स सूरियाभस्स देवस्स दाहिणपच्चत्थिमेणं बाहिरियाए परिसाएं बारस देवसाहस्सीतो बारससु भदासणसाहस्सीसु निसीयंति 5 / तए णं तस्स सूरियाभस्स देवस्स पञ्चत्थिमेणं सत्त अणियाहिवइणो सत्तहि(सु) भदासणेहिं(सु) णिसीयंति 6 / तए णं तस्स सूरियाभस्स देवस्स चउदिसिं सोलस आयरक्खदेवसाहस्सीयो सोलसहिं भद्दासणसाहस्सीहिं णिसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीयो, ते णं आयरक्खा सन्नद्ध-बद्ध-वम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा अाविद्ध-विमल-वर-चिंघपट्टा गहियाउहफहरणा तिणयाणि तिसंधियाई वयरामयकोडीणि धणूइं पगिझ पडियाइयकंडकलावा णीलपाणिणो पीतपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्मपाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीय-रत्त-चाव-चारु-चम्मदंड-खग्ग-पासधरा गायरक्खा रक्खोवगा गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं पत्तेयं समययो विणययो