SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 102 / / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः पविभत्तिं च मयरंडापविभत्तिं च जारपविभत्तिं च मारपंविभत्तिं च मच्छंडामयरंडा-जारा-मागपविभत्तिं च णामं० उवदंति [14] // सू० 76 // 'क' त्ति ककारराविभत्तिं च 'ख' त्ति खकारपविभत्तिं च 'ग' ति गकारपविभत्ति च 'व' ति कारपविभत्तिं च 'ङ' ति उकारपविभत्तिं च ककार-खकारगकार-धकार-ङकारपविभत्निं च णामं० उबदंसेंति [15] एवं चकारवग्गो पि [16] टकारवग्गो वि [17] तकारवग्गो वि [18] पकारवग्गो वि [11] // सू०८०॥ यसोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबपल्लवपविभत्तिं व कोसंबपल्लवपविभत्तिं च पल्लव (पल्लव)पविभत्तिं च णाम उबदंसेंति (२०)॥सू० 81 // पउमलयापविभत्ति जाव सामलयापविभत्ति च लया(लया)पविभत्तिं च णामं० उवदसेंति (२१)।सू० 82 // दुयणाम० उवदंसेंति (22) विलंबियं णामं० उत्रदंसेंति (23) दुयविलंबियं णामं० उवदसेंति (24) अंपियं(२५) रिभियं (26) ग्रंत्रियरिभियं (27) प्रारभडं (28) भसोलं (21) पारभडमसोलं (30) उप्पयनिवयपवत्तं संकुचियं पसारियं (अपसारियं) रयारझ्यं भतं संभंतं णामं दिव्वं णट्टविहिं उबदसेंति (31) / सू०५३॥ ...तए णं ते बहवे देवकुमारा य देवकुमारीयो य. समामेव समोमरणं करेंति जाव दिव्वे देवरमणे पत्ते यावि होत्था 1 / तए णं ते बहवे देवकुमारा य देवकुमारीयो य समणस्स, भगवयो महावीरस्स पुव्वभवचरियणिबद्धं च चवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरिय. तिवद्धं च अभिसे यरियनिबद्धं च बालभावचरियनिबद्धं च जोवणचरिय-- निबद्धं च कामभोगचंरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च णाणुप्पायचरियनिबद्धं च तित्थपवत्तणचरिय-परिनिव्वाणचरियनिबद्धं च वरिमचरियनिबद्धं च णामं दिव्वं णट्टविहिं उवदंसेंति (३२)॥सू०८४॥ तए णं ते बहवे देवकुमारा य देवकुमारीयो य चउब्विहं वाइत्तं -वाएंति, तंजहा-ततं विततं घणं झुसिरं // सू० 85 // तए णं ते बहवे देवकुमार।
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy