________________ श्रीराजप्रश्नीय-सूत्रम् ] / 101 भगवतो महावीरस्स ईहामित्र-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरुसरभ-चमर कुंजर-वणलय-पउमलयभत्तिचित्तं णामं दिव्यं णट्टविहिं उवदंसेंति [3] 2 // सू०६८ // एगतो वंकं (वक्कं दुहश्रोवक्कं एगतोखुहं दुहोसुहं) एगो चकवालं दुहश्रो चकवालं चकद्धचकवाल णामं दिव्वं णट्टविहिं उवदंसेंति [4] // सू० 61 // चंदावलिपविभत्तिं च सूरावलिपविभति च वलियावलिपविभत्तिं च हंसावलिपविभत्ति च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभत्तिं च रयणावलिपविभत्तिं च णामं दिव्वं णट्टविहिं उपदंसेंति [5] // सू०७० // चंदुग्गमणपविभतिं च सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिव्वं गट्टविहिं उपदंसेंति [6] / / सू० 71 // चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च भागमणागमणपविभत्तिं च णामं० उवदंसेंति [७]॥सू० 72 // चंदावरणपविभत्तिं च सूरावरणपविभत्तिं च श्रावरणावरणपविभत्ति च णाम० उवदंसेंति [8] // सू० 73 // चंदत्थमणपविभत्तिं च सूरथमणपविभत्तिं च अत्थमणऽत्थमणपविभत्तिं च नामं० उवदंसेंति [१]॥सू०७४॥ चंदमंडलपविभत्तिं च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभत्तिं च भूतमंडलपविभत्ति च (रक्खस-महोरग-गंधव्वमंडलपविभत्ति च पिसायमंडलपविभत्तिं व) मंडलमंडलपविभत्तिं च नामं० उवदंसेंति [10] // सू० 75 // उसभमंडलपविभत्तिं च सीहमंडलपविभत्तिं च (उसभललियविवकंतं च सीहललियविक्कंतं च) हयविलंबियं गयविलंबियं हयविलसियं गयविलसियं मत्तहयविलसियं मत्तगजविलसियं मत्तहयविलंबियं मत्तगयविलंबियं दुयविलम्बियं णामं दिव्वं णट्टविहिं उवदंसेंति [११]॥सू०७६ // (सगडुद्धिपविभत्तिं च) सागरपविभत्तिं च नागरपविभत्तिं च सागर-नागरपविभत्तिं च णामं० उवदंसेंति [१२]॥सू०७७॥ णंदापविभत्तिं च चंपापविभत्ति च नंदा-चंपापविभत्तिं च णामं० उवदंसेंति [13] // सू० 78 // मच्छंडा