SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 82] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः जाव विहरति, तते णं से थावच्चापुत्ते अरहतो अरिष्टनेमिस्स तहाख्वाणं थेराणं अंतिए सामाइयमाझ्याति चोइस पुव्वाइं अहिजति 2 बहूहिं जाव चउत्थेणं विहरति 11 / तते णं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयति, तते णं से थावच्चापुत्ते अन्नया कयाई अरहं अरिट्टनेमि वंदति नमंसति 2 एवं वदासी-इच्छामि णं भंते ! तुम्भेहिं अब्भणुनाते समाणे सहस्सेणं अणगारेणं सद्धिं बहिया जणवयविहारं विहरित्तए, अहासुहं देवाणुप्पिया ! तते णं से थावचापुत्ते यणगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं जाव बहिया जणवयविहारं विहरति 12 // सूत्रं 60 // . तेणं कालेणं तेणं समएणं सेलगपुरे नामं नगरं होत्था, सुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया होत्था उप्पत्तियाए वेणाइयाए 4 उववेया रजधुरं चिंतयंति 1 / थावचापुत्ते सेलगपुरे समोसढे राया णिग्गतो धम्मकहा, धम्मं सोचा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरन्नं जाव पबइत्ता तहा णं अहं नो संचाएमि पव्वत्तित्तए 2 / अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणां भावमाणे विहरंति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया,थावचापुत्ते बहिया जणवयविहारं विहरति ३॥सू०६१ // तेणं कालेणं 2 सोगंधिया नाम नयरी होत्था वन्नयो, नीलासोए उजाणे वन्नो, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डे जाव अपरिभूते 1 / तेणं कालेणं 2 सुए नामं परिवायए होत्या, रिउव्वेयजजुब्वेय-सामवेय-अथव्वणवेय-सट्टितंतकुसले (संखाणे सिखाणकप्पे कप्पे वागरणे छदे निरुत्ते जोइसामयणे) संखसमए लट्ठ (वेयाणं इतिहासपंचमाणं निघंटुकट्ठाणं संगोवंगाणं सरहस्साणं सारए वारए पारए सडंगवी सहितं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy