________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :: अध्ययनं 5 ] [81 बारवतीए नयरीए सिंघाडग-तियग-चउक-चच्चर जाव हत्थिखंधवरगया महया 2 सद्दे णं उग्घोसेमाणा 2 उग्घोसणं करेह-एवं खलु देवाणुप्पिया ! थावचापुत्ते संसारभउब्विग्गे भीए जम्मणमरणाणां (जम्मजरामरणागां) इच्छति अरहतो अरिट्टनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए, तं जो खलु देवाणुप्पिया ! राया वा जुयराया वा देवी वा कुमारे वा ईसरे वा तलवरे वा कोडुबिय-पुरिसे वा मांडविय-पुरिसे वा इब्भसेटि-सेणावइ-सत्थवाहे वा थावच्चापुत्तं पव्वयंतमणुपव्वयति तस्स णं कराहे वासुदेवे अणुजाणति पच्छातुरस्सविय से मित्तनाति-नियग-संबंधिपरिजणस्स जोगखेमं वट्टमाणं पडिवहतित्तिक? घोसणं घोसेह जाव घोसंति 6 / तते गां थावच्चापुत्तस्स अणुराएगां पुरिससहस्सं निक्खमणाभिमुहं राहायं सव्वालंकारविभूसियं पत्तेयं 2 पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समागां मित्तणातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं 7 / तते गां से कराहे वासुदेवे पुरिससहसमंतियं पाउब्भवमाणां पासति 2 कोडुबियपुरिसे सदावेति 2 एवं वदासी-जहा मेहस्स निक्खमणाभिसेश्रो तहेव सेयापीएहिं राहावेति 2 जाव अरहतो अरिट्टनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति 2 विज्जाहरचारणे जाव पासित्ता सीवियाग्रो पचोरुहंति, तते गां से कराहे वासुदेवे थावच्चापुत्तं पुरयो काउं जेणेव अरिहा अरिहनेमी सव्वं तं चेव आभरण-मल्लंकारं योमुयति, 8 / तते णं से थावच्चागाहावइणी हंसलवखणेणं पडगसाडएणं ग्राभरणमल्लालंकारे पडिच्छइ हार-वारिधार-छिन्नमुत्तावलिप्पगासातिं अंसूणि विणिम्मुचमाणी 2 एवं वदासी-जतियव्वं जाया ! घडियब्बं जाया ! परिकमियव्वं जाया ! अस्सि च णं अट्ठ णो पमादेयव्वं, जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया 1 / तते णं से थावचापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए 10 / तते णं से थावच्चापुत्ते अणगारे जाते ईरियासमिए भासासमिए