________________ 80] ( श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ 2 एवं वदासी-एवं खलु देवाणुप्पिया ! मम एगे पुत्ते थावच्चापुत्ते नामं दारए इ8 जाव से णं संसारभाउधिग्गे इच्छति अरहयो अरिट्टनेमिस्त जाव पव्वतित्तए अहराणं निक्खमणसकारं करेमि, इच्छामि णं देवाणुप्पिया ! थावच्चापुत्तस्स निक्खममाणस्स छत्त मउड-चामरायो य विदिन्नायो 2 / तते णं कराहे वासुदेवे थावच्चा-गाहापतिणी एवं वदासी-अच्छाहि णं तुमं देवाणुप्पिए ! सुनिव्वुया वीसत्था, अहराणं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसकारं करिस्सामि, तते णं से कराहे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरुढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति 2 थावच्चापुत्तं एवं वदासी-मा णं तुमे देवाणुप्पिया ! मुडे भवित्ता पव्वयाहि, भुजाहि णं देवाणुप्पिया ! विउले माणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहं णो संचाएमि वाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अण्णे णं देवाणुप्पियस्स. जे किंचिवि श्राबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारेमि 3 / तते णं से थावचापुत्ते कराहेणं वासुदेवेणं एवं वुत्ते समाणे कराहं वासुदेवं एवं वयासी-जइ णं तुमं देवाणुप्पिया ! मम जीवियंतकरणं मच्चु एजमाणं निवारेसि नरं वा सरीररूवविणासिणिं सरीरं वा अइवयमाणिं निवारेसि तते णं अहं तव बाहुच्छायापरिग्गहिए विउले माणुस्सए कामभोगे भुजमाणे विहरामि 4 / तते णं से कराहे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वदासीएए णं देवाणुप्पिया दुरतिकमणिज्जा णो खलु सका सुबलिएणावि देवेण वा दाणवेण वा णिवारित्तए णन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया ! अन्नाणमिच्छत्तविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए 5 / तते णं से कराहे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडबियपुरिसे सद्दावेति 2 एवं वदासी-गच्छह णं देवाणुप्पिया !