________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् :अध्ययनं 5 ] [ 76 समाणीए बारवतीए नयरीए नवजोयण-विच्छिन्नाए दुवालस-जोयणायामाए सिंघाडग-तिय-चउ चवर-कंदरदरीए विवर-कुहर-गिरिसिहर-नगरगोउर-पासातवार-भवणदेउल-पडिया-सयसहस्ससंकुलं सब करेमाणे बारवति नगरिं सब्भितरबाहिरियं सव्वतो समंता से सद्द विप्पसरित्था 5 / तते णं बाखतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजयपामोक्खा दसदसारा जाव गणियासहस्साई कोमुदीयाए भेरीए सह सोचा णिसम्म हट्टतुट्ठा जाव राहाया भाविद्ध-वग्धारिय-मल्लदामकलावा यहतवस्थ-चंदणोकिन्न-गायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीया-संदमाणीगया अपेगतिया पायविहारचारेणं पुरिस-वग्गुरा-परिखित्ता कराहस्स वासुदेवस्स अंतियं पाउभवित्था 6 / तते णं से कराहे वासुदेवे समुदविजय-पामोक्खे दस दसारे जाव अंतियं पाउभवमाणे पासति पासित्ता हट्टतुट्ठ जाव कोडबियपुरिसे सदावेति 2 एवं क्यासी-खिप्पामेव भो देवाणुप्पिया ! चाउरिंगिणी सेणं सज्जेह विजयं च गंधहत्यि उवट्ठवेह, तेवि तहत्ति उवट्टवेति, जाव पज्जुवासंति 7 // सूत्रं 51 // थावचापुत्तेवि णिग्गए जहा मेहे तहेव धम्म सोचा गिसम्म जेणेव थावच्चा गाहावतिणी तेणेव उवागच्छति 2 पायग्गहणं करेति जहा मेहस्स तहा चेव णिवेयणा जाहे नो संवाएति विसयाणुलोमाहि य विसयपडिकूलाहि य बहूहिं बाघवणाहि य पनवणाहि य सन्नवणाहि य विनवणाहि य श्राघवित्तए वा 4 ताहे अकामिया चेव थावच्चापुत्तदारगस्स निक्खमण-मणुमन्नित्था नवरं निक्खमणाभिसेयं पासामो, तए णं से थावच्चापुत्ते तुसिणीए संचिठ्ठइ 1 / तते णं सा थावचा पासणायो अब्भुट्ठति 2 महत्थं महग्धं महरिहं रायरिहं पाहुडं गेराहति 2 मित जाव संपरिवुडा जेणेव कराहस्स वासुदेवस्स भवणवरपडिदुवारदेसभाए तेणेव उवागच्छति 2 पडिहारदेसिएणं मग्गेणं जेणेव कराहे वासुदेवे तेणेव उवागच्छति 2 करयल जाव वद्धावेति 2 तं