________________ 78] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः य बारवतीए नयरीए य आहेवर्च जाव पालेमाणे विहरति 3 // सूत्रं 58 // तस्स णं बारवईए नयरीए थावचा णाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता, तीसे णं थावचाए गाहावतिणीए पुत्ते थावच्चापुत्ते णामं सस्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे 1 ।तते णं सा थावच्चा गाहावइणी तंदारयं सातिरेग-अट्ठवास-जाययं जाणित्ता सोहणंसि तिहि-करण णक्खत्त-मुहुतंसि कलायरियस्स उवणेति, जाव भोगसमत्थं जाणित्ता बत्तीसाए इब्भकुल-बालियाणं एगदिवसेणं पाणिं गेराहावेति, बत्तीसतो दायोजाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सदफरिम-रसरूप-वन्नगंधे जाव मुंजमाणे विहरति 2 / तेणं कालेणं 2 अरहा अरिट्ठनेमी सो चेव वगणयो दसधणुस्सेहे नीलुप्पल-गवल-गुलिय-अयसि-कुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिखुडे चत्तालीसाए अजियासाहस्सीहिं सद्धिं संपरिबुडे पुव्वाणुपुदि चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदणवणे उजाणे जेणेव सुरप्पियस्त जक्खस्स जक्खाययणे जेणेव असोगवरपायवे तेणेव उवागच्छइ 2 अहापडिरूवं उग्गहं योगिरिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, परिसा निग्गया धम्मो कहियो 3 / तते णं से कराहे वासुदेवे इमीसे कहाए लट्ठ समाणे कोडबियपुरिसे सदावेति 2 एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसह कोमुदितं भेरिं तालेह, तते णं ते कोडबियपुरिसा कराहेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलि कटु-एवं सामी 2 तहत्ति जाव पडिसुणेति 2 कराहस्स वासुदेवस्स अंतियायो पडिनिक्खमंति 2 जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छति तं मेघोघरसियं गंभीरं महुरसह कोमुदितं (सामुदायिकी) भेरि तालेंति 4 / ततो निद्ध-महुर-गंभीर-पडिसुएणंपिव सारइएणं बलाहएणंपिव अणुरसियं भेरीएए तते णं तीसे कोमुदियाए भेरियाए तालियाए