________________ श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् // अध्ययनं 5 ] [ 77 // 5 // अथ श्री शैलकाख्यं पञ्चमध्ययनम् // जति णं भंते ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स श्रयम? पनत्ते पंचमस्स णं भंते ! णायज्झयणस्स के अट्ठ पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं 2 बारवती नाम नयरी होत्था पाईण-पडीणायया उदीण-दाहिणविच्छिन्ना नवजोयण-विच्छिन्ना दुवालस-जोयणायामा धणवइ-मतिनिम्मिया चामीयर-पवरपागार-णाणामणि-पंचवन्न-कविसीसग-सोहिया अलयापुरि-संकासा पमुतिय-पकीलिया पञ्चक्खं देवलोयभूता, तीसे णं बारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पव्वए होत्था तुगे गगणतल-मणुलिहंतसिहरे णाणाविह-गुच्छगुम्म लयावल्लिपरिगते हंस-मिग-मयूर-कोंच-सारस--चकवाय-मयणसाल-कोइल-कुलोववेए अणेग-तड-कडग-वियर-उज्झरय-पवाय-फभार-सिहरपउरे अच्छरगण-देवसंघ-चारण-विजाहर-मिहुणसंविचिन्ने निचच्छणए दसारवर-वीरपुरिस-तेलोकबलवगाणां सोमे सुभगे पियदसणे सुरूवे पासातीए 4, 1 / तस्स णं रेवयगस्स अदूरसामते एत्थ णं णंदणवणे नामं उज्जाणे होत्था, सव्वोउयपुष्फफलममिद्धे रम्मे नंदणवणप्पगासे पासातीए 4, तस्स णं उजाणस्स बहुमज्झदेसभाए सुरप्पिए नामं जक्खाययणे होत्था दिव्वे, वनयो 2 / तत्थ णं बारवतीए नयरीए कराहे नामं वासुदेवे राया परिवसति, से णं तत्थ समुदविजय पामोक्खाणं दसराहं दसाराणं बलदेवपामोक्खाणं पंचराहं महावीराणं उग्गसेण-पामोक्खाणं सोलसराहं राईसहस्साणं पज्जुन्न-पामोक्खाणं अद्भुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दूतसाहस्सीणं वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेन-पामोक्खाणं छप्पन्नाए बलवग-साहस्सीणं रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं अणंगसेणा-पामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसरतलवर जाव सत्थवाहपभिईणं वेयड्डगिरि-सायर-पेरंतस्स य दाहिणड्ढ-भरहस्स