SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पपवतिए समाजे जाव भवतिम कुमए अग दिए / तहत दंडगाणां जाव हीलगिज्जे जाब इंदिया अगुत्ता भाता र 76 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः गच्छंति 2 तस्स गां कुम्मगस्स तं पायं नखेहिं पालुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसं च सोणियं च श्राहारेंति 2 तं कुम्मगं सव्वतो समंता उव्वतेंति जाव नो चेव गां संचाइन्ति करेत्तए ताहे दोच्चंपि अवकमंति एवं चत्तारिवि पाया जाव सणियं 2 गीवं णीणेति, तते गां ते पावसियालगा तेगां कुम्मएणां गीवं णीणियं पासंति 2 सिग्धं चवलं 4 नहेहिं दंतेहिं कवालं विहाडेंति 2 तं कुम्मगं जीवियानो ववरोवेंति 2 मंसं च सोणियं च श्राहारेंति 8 / एवामेव समणाउसो ! जो अम्हं निग्गंथो वा 2 शायरियउवज्मायाण अंतिए पव्वतिए समाणे पंच से इंदिया अगुत्ता भवंति से गां इहभवे चेव बहूगां समणाणां 4 हीलणिज्जे जाव भवति, परलोगेऽविय गां श्रागच्छति बहूगां दंडणाणां जाव अणुपरियट्टति, जहा से कुम्मए अगुत्तिदिए 1 / तते णं ते पावसियालगा जेणेव से दोचए कुम्मए तेणेव उवागच्छंति 2 तं कुम्मगं सबतो समंता उबतेंति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोच्चपि तच्चपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आवाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निम्विन्ना समाणा जामेव दिसिं पाउम्भूता तामेव दिसि पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं 2 गीवं नेणेति 2 दिसावलोयं करेइ 2 जमगसमगं चत्तारिवि पादे नीणेति 2 ताए उकिट्टाए कुम्मगईए वीइवयमाणे 2 जेणेव मयंगतीरबहे तेणेव उवागन्छइ 2 मित्तनाति-नियग-सयण-संबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था 10 / एवामेव समणाउसो ! जो अम्हं समणो वा 2 पंच से इंदियाति गुत्तातिं भवंति जाव जहा उ से कुम्मए गुतिदिए 11 / एवं खलु जंबू ! समणेगां भगवया महावीरेगां चउत्थस्स नायझयणस्स अयम? पराणत्ते तिबेमि 12 // सूत्रं 57 // चउत्थं नायज्झयगां समत्तं // // इति चतुर्थमध्ययनम् // 4 //
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy