SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञाताधर्मकथाङ्ग-मूत्रम् :: अध्ययनं 5 ] [ 83 तविसारए अन्नेसु य बंभराणएसु सत्थेसु सुपरिनिट्ठिए पंचजम-पंचनियम-जुत्तं) सोयमूलयं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च श्राघवेमाणे पनवेमाणे धाउरत्त-वत्थपवरपरिहिए तिदंड-कुंडिय-छत्तछलु(कंचनीय, करोडिय)छराणालयंकुस-पवित्तय-केसरीहत्थगए परिवायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधियानगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ 2 परिवायगावसहसि भंडगनिक्खेवं करेइ 2 त्ता संखसमएणं अप्पाणं भावमाणे विहरति 2 / तते णं सोगंधियाए सिंघाडग-तिगचउक्कचचर-चउमुह-महापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ-वं खलु सुए परिवायए इह हव्यमागते जाव विहरइ, परिसा निग्गया सुदंसणे निग्गए 3 / तते णं से सुए परिवायए तीसे परिसाए सुदंस्सणस्स य अन्नेसिं च बहूणं संखाणं परिकहेति-एवं खलु सुदंसणा ! अम्हं सोयमूलए धम्मे पन्नत्ते सेविय सोए दुविहे पन्नत्ते, तंजहा-दव्वसोए य भावसोए य, दव्वसोए य उदएणं मट्टियाए य, भावसोए दब्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया ! किंचि असुई भवति तं सव्वं सजो पुढवीए आलिप्पति ततो पच्छा सुद्धेण वारिणा पक्खालिजति ततो तं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूयप्पाणो अविग्घेणं सग्गं गच्छंति, तते णं से सुदंसणे सुयस्स अंतिए धम्म सोचा हट्टे सुयस्स अंतियं सोयमूलयं धम्मं गेराहति 2 परिव्वायए विपुलेणं असण-पाणखाइमसाइमेणं वत्थ-गन्धमल्ललंकारेणं पडिलामेमाणे जाव विहरति 3 / तते णं से सुए परिवायगे सोगंधियायो नगरीयो निगच्छति 2 त्ता बहिया जणवयविहारं विहरति 4 / तेणं कालेणं 2 थावचापुत्तस्स समोसरणं, परिसा निग्गया, सुदंसणोवि णीइ, थावचापुत्तं वंदति नमंसति 2 एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते ?, तते णं थावच्चापुत्ते सुदंसोणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा ! विणयमूले धम्मे पन्नत्ते, सेविय विणयमूले धम्मे दुविहे पन्नत्ता, तंजहा-अगारविणए अणगारविणए
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy