SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ हि विविहि त मासियाए सलात समाहित दवलोगारो भाभिहिद 162] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः जाते ईरियासमिए जाव बंभयारी 20 / तते णं से सुबाहू अणगारे समणस्स भगवश्रो महावीरस्स तहारूवाणां थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई अहिजति 2 बहूहिं चउत्थछट्ठम-दसम-दुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोविहाणेहिं अप्पाणं भावित्ता बहूई वासाई सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सढि भत्ताई श्रणसणाए छेदित्ता पालोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा सोहम्मे कप्पे देवत्ताए उववन्ने 21 / से णं ततो देवलोगायो श्राउक्खएणं भवक्खएणं ठिइक्खएणं अणंतर चयं चइत्ता माणुस्सं विग्गहं लभिहिइ 2 केवलं बोहिं बुझिहिति 2 तहाख्वाणं थेराणं अंतिए मुंडे जाव पव्वइ. स्सति 22 / से णं तत्थं बहूई वासाइं सामगणं पाउणिहिइ 2 बालोइयपडिक्कते समाहिपत्ते कालगते सणंकुमारे कप्पे देवत्ताए उववन्ने 23 / सेणं ताश्रो देवलोयाश्रो ततो माणुस्सं पव्वजा बंभलोए माणुस्सं ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो श्रारणे देवे .ततो माणुस्सं सवट्ठसिद्धे, से णं ततो अणंतरं उव्वट्टित्ता महाविदेहे वासे जाव अड्डाइं जहा दढपइन्ने सिज्झिहिति 24 / एवं खलु जंबू / समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नते 25 // सू० 31 // इति पढमं अज्मयणं समत्तं // // इति प्रथममध्ययनम् // श्रु. २--अ० 1 आदितः-११॥ // अथ भद्रनन्दी-नामकं द्वितीय-मध्ययनम् / बितियस्स णं उक्लेवो-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं उसभपुरे णगरे थूमकरंडउजाणे धन्नो जक्खो धणावहो राया सरस्सई देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कलायो य, जुव्वणे पाणिग्गहणं दायो पासादवरगए भोगा य, जहा सुबाहुस्स नवरं भद्दनंदी कुमार सिरि
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy