SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाक-सूत्रम् / / श्रु० 2:: अध्ययनं 1 ] [ 491 तते णं से सुबाहुकुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति 15 / तते णं से सुबाहुकुमारे अन्नया कयाई चाउद्दसट्टमुट्ठि-पुराणमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति 2 त्ता पोसहसालं पमजति 2 ता उच्चारपासवणभूमि पडिलेहति 2 ता दन्भसंथारगं संथरति 2 दम्भसंथारं दुरूहइ दुरूहित्ता अट्ठमभत्तं पगिराहइ पगिरहेता पोसहसालाए पोसहिते अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति 16 / तए णं तस्स सुबाहुस्स कुमारस्स पुवरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अभथिए ५-धराणा णं ते गामागरणगर जाव सन्निबेसा जत्थ गां समणे भगवं महावीरे जाव विहरति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवत्रो महावीरस्स अंतिए मुंडा जाव पवयंति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवो महावीरस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म पडिवजंति, धन्ना णं ते राईसर जाव जे णं समणस्स भगवयो महावीरस्स अंतिए धम्मं सुगोंति, तं जति णं समणे भगवं महावीरे पुव्वाणुपुब्विं चरमाणे गामाणुगामं दूइजमाणे इहमागच्छिज्जा जाव विहरिजा, तते णं अहं समणस्स भगवयो अंतिए मुंडे भवित्ता जाव पव्वएजा 17 / तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुलिं जाव दूइजमाणे जेणेव हत्थिसीसे णगरे जेणेव पुप्फगउजाणे जेणेव कयवणमालपियस्स जवखस्स जक्खाययणो तेगोव उवागच्छइ उवागच्छित्ता ग्रहापडिरूवं उग्गहं गिरिहत्ता संजमेणां तवसा अप्पाणं भावेमाणे विहरति, परिसा राया निग्गया 18 / तते णं तस्स सुबाहुयस्स कुमारस्स तं महया जहा पढमं तहा निग्गयो धम्मो कहियो परिसा राया पडिगया 11 / तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्ट जहा मेहे तहा अम्मापियरो श्रापुच्छति णिक्खमणाभिसेयो तहेव जाव अणगारे
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy