SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ श्रीमदागमसुधासिन्धुः / चतुर्थो विभागः खिप्पामेव विद्धंसमागच्छति प्रयत्ताए सोणियत्ताए य परिणमति, तंपि य से पूयं च सोणियं च श्राहारेति, 10 / तते णं सा मियादेवी अन्नया कयाई नवराहं मासाणं बहुपडिपुन्नाणं दारगं पयाया, जातिअंधे जाव श्रागिइमित्ते, तते णं सा मियादेवी तं दारगं हुँडं अंधारूवं पासति 2 त्ता भीया 4 अम्मधाई सद्दावेति 2 ता एवं वयासी-गच्छह णं देवाणुप्पिया ! तुमं एवं दारगं एगते उक्कुरुडियाए उज्झाहि 11 / तते णं सा अम्मधाई मियादेवीए तहत्ति एयमट्ठ पडिसुणेति 2 ता जेणेव विजए खत्तिए तेणेव उवागच्छइ तेणेव उवागच्छित्ता करयलपरिग्गहियं जाव एवं वयासी-एवं खलु सामि ! मियादेवी नवराहं मासाणं जाव श्रागितिमित्ते, तते णं सा मियादेवी तं हुंडं अंधारूवं पासति 2 ता भीया तत्था उद्विग्गा संजायभया ममं सदावेइ 2 ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा ?, तते णं से विजए णत्तिये तीसे अम्मधाईए अंतिए एयम? सोचा तहेब संभंते उडाए उठेति उट्ठाए उद्वित्ता जेणेव मियादेवी तेणेष आगच्छति 2 ता मियादेवी एवं वयासी-देवाणुप्पिया ! तुम्भ पहमं गभे तं जइ णं तुझे एयं एगते उक्कुरुडियाए उज्मासि ततो णं तुम्भे पया नो थिरा भविस्सति, तो णं तुमं एवं दारगं रहस्तियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी 2 विहराहि तो णं तुम्भं पया थिरा भविस्सति 12 / तते णं सा मियादेवी विजयस्स खत्तियस्स तहत्ति एयमटुं विणएणं पडिसुणेति 2 ता तं दारगं रहस्सियंसि भूमिवरंसि रहघरंसि भत्तपाणेणं पडिजागरमाणी विहरति, एवं खलु गोयमा ! मियापुत्ते दारए पुरापुराणाणं जाव पञ्चणुभवमाणे विहरति 13 / // सू० 5 // मियापुत्ते णं भंते ! दारए इबो कालमासे कालं किचा कहिं गमिहिति ? कहि उववजिहिति ?, गोयमा ! मियापुत्ते दारए छब्बीसं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy