SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ श्रीमद्-विपाकसूत्रम् :: श्रु० 1 :: अध्ययनं 1 ] . [ 435 नेरइएसु नेरइयत्ताए उववन्ने 7 / से णं ततो अणंतरं उव्वट्टित्ता इहेव मियग्गामे णगरे विजयस्त खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे मियाए देवीए सरोरे वेयणा पाउन्भूया उजला जाव जलंता, जप्पभिई च णं मियापुत्ते दारए मियाए देवीए कुच्छिसि गम्भत्ताए उववन्ने तप्पभिई च णं मियादेवी विजयस्स खत्तियस्स अणिट्ठा अकंता अप्पिया अमणुना अमणामा जाया यावि होत्था 1 / तते णं तीसे मियाए देवीए अन्नया कयाई पुव्वरत्तावरत्त-कालसमयंसि कुडुबजागरियाए जागरमाणीए इमे एपारूवे श्रज्झथिए जाव समुप्पजित्था-एवं खलु अहं विजयस्स खत्तियस्स पुछि इट्ठा 6 धेजा वेसासिया अणुमया श्रासी, जप्पभिई च णं मम इमे गम्भे कुच्छिसि गभत्ताए उववन्ने तप्पभिई च णं ग्रहं विजयस्स खतियस्त अणिट्ठा जाव श्रमणामा जाया यावि होत्था, नेच्छति णं विजए खत्तिए मम नामं वा गोयं वा गिरिहत्तए, किमंग पुण दंसणं वा परिभोगं वा ?, तं सेयं खलु मम एवं गभं बहूहिं गभसाडणाहि य पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा 4, एवं संपेहेइ संपेहिना बहूणिं खाराणि य कडुयाणि य तूबराणि य गभसाडणाणि य खायमाणी य पीयमाणी य इच्छति, तं गम्भं साडित्तए वा 4 नो चेव णं से गम्भे सडइ वा 4, 8 / तते णं सा मियादेवी जाहे नो संवाएति तं गम्भं साडेत्तए वा 4 ताहे संता तंता परितंता अकामिया असयंवसा (असवसा) तं गर्भ दुहंदुहेणं परिवहइ, 1 / तस्स णं दारगस्त गभगयस्स चेव अट्ट नालीयो अभितरप्पवहायो अट्ठ नालीयो बाहिरपवहायो अट्ठ पूयप्पवहायो अट्ठ सोणियप्पवहायो दुवे दुवे कराणंतरेसु दुवे दुवे अच्छितरेसु दुवे दुवे नक्कंतरेसु दुवे दुवे धमणियंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीयो 2 चे चिट्ठति, तस्स णं दारगस्स गभगयस्स चेव अग्गिए नामं वाही पाउन्भूए जे णं से दारए अाहारेति से णं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy