SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ // अहम् // पञ्चमगणभृत्श्रीमत्सुधर्मस्वामिप्रणीतं // श्रीमद्-विपाकसूत्रम् // - : // अथ दुःखविपाकाख्यः प्रथमः श्रुतस्कन्धः // // 1 // अथ श्री मृगापुत्रीयं प्रथममध्ययनम् // ते णं काले णं ते णं समए णं चंपा णामं णयरी होत्था वगणयो, पुनभद्दे चेइए 1 / तेणं काले णं ते णं समएणं समणस्स भगवश्रो महावीरस्स अंतेवासी अजसुहम्मे णाम श्रणगारे जाइसंपन्ने वरणश्रो चउद्दसपुब्बी चउनाणोवगए पंचहि अणगारसएहि सद्धिं संपरिबुडे पुव्वाणुपुरि जाव जेणेव पुराणभद्दे चेइए अहापडिरूवं जाव विहरइ, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया 2 / ते णं काले णं ते णं समए णं अजसुहम्मअंतेवासी अजजंबूनामं अणगारे सत्तुस्सेहे जहा गोयमप्तामी तहा जाव झाणकोट्टोवगए जाव विहरति 3 / तए णं अजजंबूनामे अणगारे जायसडढे जाव जेणेव अजसुहुमे श्रणगारे तेणेव उवागए तिक्खुत्तो थायाहिणपयाहिणं करेति 2 त्ता वंदति 2 ता नमसति 2 ता जाव पज्जुवासति, एवं वयासी 4 / // सूत्रं 1 // जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पराहावागरणाणं अयम? पन्नत्ते, एकारसमस्स णं भंते ! अंगस्स विवागसुयस्त समणेणं जाव संपत्तेणं के अट्ठ पन्नत्ते ?, तते णं अजसुहम्मे अणगारे जंबु अणगारं एवं वयासी-एवं खलु जंबू !
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy