SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 428 / [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विमागः समणेणं जाव संपत्तेणं एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंघा पन्नत्ता, तंजहा-दुहविवागाय 1 सुहविवागा य 2, जइ णं भंते! समणेणं जाव संपत्तेणं एकारसमस्त अंगस्स विवागसुयस्स दो सुयक्खंधा पनत्ता, तंजहा-दुहविवागा य 1 सुहविवागा य 2, 1 / पढमस्स णं भंते ! सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणं कइ अझयणा पन्नत्ता ?, तते णं अजसुहम्मे अणगारे जंबूषणगारं एवं वयासी-एवं खलु जंबू ! समणेणं भगवया महावीरेणं श्राइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा-'मियउत्ते 1 य उज्झिरए 2 अभग्ग 3 सगडे 4 वहस्सई 5 नंदी 6 / उंबर 7 सोरियदत्ते 8 य देवदत्ता य 1 अंजू य 10 // 1 // 2 / जइ णं भंते ! समणेणं भगवया महावीरेणं श्राइगरेणं तित्थयरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पत्नत्ता, तंजहा-मियउत्ते य 1 जाव अंजू य 10, पढमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अट्ठ पन्नत्ते?, तते णं से सुहम्मे श्रणगारे जंबू अणगारं एवं वयासी-एवं खलु जंबू ! ते णं काले णं ते णं समएणं मियगामे नामे णगरे होत्था वराणो, तस्स णं मियगामस्स णयरस्स बहिया उत्तरपुरिच्छमे दिसीभाए चंदणपायवे नाम उजाणे होत्था, सब्बोउयवराणयो, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुन्नभद्दे, तत्थ णं मियग्गामे णगरे विजएनाम खत्तिए राया परिवसइ वन्नो, तस्स णं विजयस्स खत्तियस्स मिया नामं देवी होत्था बहीणवन्नो, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्था, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे य वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वा अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं ग्रागिई ग्रागितिमित्ते 3 / तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy