________________ ल च बहवे श्रीज्ञाताधर्मकथाङ्ग-सूत्रम् ] . [ 23 यमुइंगं अमिलायमल्लदामं गणियावर-णाडइजकलियंत्रणेगतालायराणुचरितं पमुइ अपकीलियाभिरामं जहारिहं दसदिवसियं ठिइवडियं करेह 2 एयमाणत्तियं पञ्चप्पि पह, तेवि करिति 2 तहेव पचप्पिणंति 5 / तए णं से सेणिए राया बाहिरियाए उअट्ठाणसालाए सीहा सणवरगए पुरत्याभिमुहे सन्निसन्ने सइएहि य साहस्मिएहि य सशसाहस्सेहि य जाएहिं दाहिं भागेहिं दलयमाणे 2 पडिन्छेमाणे 2 एवं च णं विहरति 6 / तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेंति 2 बितियदिवसे जागरियं करेंति 2 ततिए दिवसे चंदसूरदंसणियं करेंति 2 एवामेव निव्वत्ते असुइजायकम्मकरणे (सुइजातकम्मकरणे) संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्खडावेंति 2 मित्त-णाति-णियग-सयण-संबंधि-परिजणं बलं च बहवे गणणाग दंडणायग जाव अामन्तेति ततो पच्छा राहाता कपबलिकम्मा कयकोउय जाव सव्वालंकारविभूमिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं सातिमं मित्तनाति गणणायग जाव सद्धि प्राप्ताएमाणा विमाएमाणा परिभाएमाणा परिभुजेमाणां एवं च णं विहरति, जिमितभुत्तुतरागतावि य णं समाणा श्रायंता चोक्खा परमसुइभूया तं मित्तनाति-नियग-सयणसंबंधि-परिजण-गणणायग-दंडनायग जाब विपुलेणं पुष्फवस्थ गंधमलालंकारेणं सकारेंति सम्माणति 2 एवं वदासी-जम्हा णं अम्हं इमम्स दारगरस गम्भत्थस्म चेव समाणस्स अकालमेहेसु डोहले पाउभृते तं होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे. तस्स दारगस्स अम्मापियरो अयमेयारूवं गोराणं गुणनि'फन्नं नामधेज्जं करेंति (मेहात्ति) 7 / तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तं जहा-खीरधातीए मंडणधातीए मजणधातीए कीलावणधालीए अंकधातीए, अन्नाहि य बहूहिं खुजाहिं चिलाइयाहिं वामणि-वडभिबचरि-बउसि--जोणिय-पल्हविण-इसिणिया-चाधोगिणि-लासियलउसिय-दमिलि-सिंहलि-भारबि-पुलिंदि-पकणि-बहलि-मरुडि सबरि-पारसीहिं कपकाउय जाव सामन्तीत ततो पच्छा