________________ 220 / श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः हला तस्स गभस्स अणुकंपणट्टाए जयं चिट्ठति जयं श्रासयति जयं सुवति थाहारंपिय णं पाहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातियविलं णातिमहुरं जं तस्स गम्भस्स हियं मियं पत्थयं देसे य काले य श्राहारं अाहारेमाणी णाइचिन्तं णाइसोगं णाइदेराणं णाइमोहं णाइभयं णाइपरितासं(ववगय-चित्तसोयमोहभयं उदुभयमाण-परितोसा सुहेहिं) भोयणच्छायण-गंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहरति // सूत्रं 11 // तते णं सा धारिणीदेवी नवराहं मासाणं बहुपडिपुन्नाणं श्रद्धट्ठमाणरातिदियाणं वीतिक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्यंगसु. दरंगं दारगं पयाया 1 / तए णं तायो अंगपडियारिपायो धारिणी देवीं नवराहं मासाणं जाव दारगं पयायं पासन्ति 2 सिग्धं तुरियं चवलं वतिय जेणेव सेणिए राया तेणेव उवागच्छंति 2 सेणियं रायं. जएणं विजएणं वद्धावेति 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी णवराहं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुपियाणं पियं णिवेदेमो पियं भे भवउ 2 / तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोचा णिसम्म हट्टतुट्ठ जाव तायो अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुष्पगंधमलालंकारेणं सकारेति सम्माणेति 2 मत्थयधोयायो करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति 2 पडिविसज्जेति 3 / तते णं से सेणिए राया कोडुबियपुरिसे सहावेति 2 एवं वदासी-खिप्पामेव भो देवाणुप्पया ! रायगिहं नगरं पासिय जाव परिगयं करेह 2 चारगपरिसोहणं करेह 2 त्ता माणुम्माणवद्धणं करेह 2 एतमाणत्तिवं पञ्चप्पिणह जाव पञ्चप्पिणंति 4 / तते णं से सेणिए राया अट्ठारस-सेणीप्पसेणीयो सद्दावेति 2 एवं वदासी-गच्छह णं तुम्भे देवाणुप्पिया ! रायगिहे नगरे श्रभितरबाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं श्रदंडिमकुडंडिमं श्रधरिम. श्रधारगिज श्रणुद्ध.