________________ 24 ] [ श्रीमदागमसुधासिन्धुः / चतुर्थो विभाग णाणादेमीहिं विदेस-परिमंडियाहिं इंगित-चिंतिय-पत्थिय-वियाणियाहिं सदेसणेवत्थ गहितसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचकवाल-वरिसधरकंचुइअ-महयरग-वंदपरिखिते हत्यायो हत्थं संहरिजमाणे अंकायो अंक परिभुजमाणे परिगिजमाणे चालिजमाणे उवलालिजमाणे (उप्रणचिन्जमाणे 2, उबगाइजमाणे 2, उवलालिजमाणे 2, अवगहिजमाणे 2, अक्यासिजमाणे 2, परिवंदिजमाणे 2, परिचुबिजमाणे 2) रम्मंसि मणिकोट्टेमतलंसि परिमिजमाणे 2 णिव्वायणिव्याघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डइ 8 / तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुवेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इड्डीमकारसमुदएणं करिंसु 1 / तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गभट्ठमे वासे सोहणं से तिहिकरणमुहुत्तंसि कलायरियस्स उवणेति 10 / तते णं से कलायरिए मेहं कुमारं लेहाइयायो गणितप्पहाणायो सउणस्तपज्जवसाणायो बावत्तरि कलायो सुत्तयो य अत्थयो य करणयो य सेहावेति सिक्खा. वेति, तंजहा-लेहं गणियं रूवं नट्ट गीयं वाइयं सरम(ग)यं पोक्खरगयं समतालं जूयं 10 जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं 20 अज्ज पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्तिं सुबन्नजुत्ति चुनजुत्ति अाभरणविहिं 30 तरुणीपडिकम्मं इत्थिलक्खणां पुरिसलक्खयां हयलक्खणां गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असि. लक्खणं 40 मणिलक्खणं कागणिलक्खणं वत्थुविज्जं खंधारमाणं नगरमागां वह परिवूहं चारं परिचारं चकवूहं 50 गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुदातिजुद्धं अट्टियुद्धं मुट्ठियुद्धं बाहुयुद्धं लयाजुद्धं ईसत्थं 60 छरुपवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टखेड