________________ श्रीमत्प्रश्नव्याकरणदशाङ्ग-सूत्रम् : अध्ययनं 2 ] [ 374 उवणयणं चोलगं विवाहो जन्नो श्रमुगम्मि उ होउ दिवसेसु करणेसु मुहत्तेसु नक्खत्तेसु तिहिसु य 14 / अज होउ राहवणं मुदितं बहुखजपिजकलियं कोजुकं विराहावणकं, संतिकम्माणि कुणह, ससिरवि-गहोवराग-विसमेसु सजणपरियणस्स य नियकस्स य जीवियस्स परिरक्खणट्टयाए पडिसीसकाई च देह दह य सीप्तोवहारे विविहोसहि-मन्जमंस-भक्खन्नपाण-मल्लाणुलेवण-पईवजलिउजल-सुगंधिधूवावकार-पुष्फफलसमिद्धे पायच्छिते करेह, पाणाइवायकरणेणं बहुविहेगां विवरीउप्पाय-दुस्सुमिण-पावसउण-असोमग्गहचरियअमंगलनिमित्तपडीघायहेउं वित्तिच्छेयं करेह, मा देह किंचि दाणं, सुठ्ठ हो (सुठ्ठ हो) सुठ्ठ छिनो भिन्नति उवदिसंता एवंविहं करेंति, अलियं मणेण वायाए कम्मुणा य 15 / अकुसला अणज्जा अलियाणा अलीयधम्मणिरया, अलियासु कहासु अभिरमंता, तुट्टा अलियं करेतु होति य बहुप्पयारं 16 // सू० 7 // तस्स य अलियस्स फलविवागं, अयाणमाणा वड्टेंति, महाभयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणिं, तेण य अलिएण समणुबद्धा पाइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया, दुरंता, परवस्सा अत्थभोगपरिवजिया, असुहिता, फुडियच्छवि-बीभव्छविवन्ना, खर-फरुस-विरत्तज्झामज्भुसिरा, निच्छाया, ललविफलवाया, असकतमसकया, अगंधा, अचेयणा, दुभगा, अकंता, काकस्सरा, हीणभित्रघोसा, विहिंसा, जडबहिरन्धया (जडबहिरमूया) य मम्मणा, अकंत(अकय)विकयकरणा, णीया णीयजणनिसेविणो लोगगरहणिज्जा, भिचा असरिसजणस्स पेस्सा, दुम्मेहा, लोकवेदअज्झप्पसमयसुतिवन्जिया, नरा धम्मबुद्धिवियला 1 / अलिएण य तेणं पडज्झमाणा य असंतएण श्रवमाणण-पिट्ठिमंसाहिक्खेव-पिसुण-भेयणगुरुबंधव-सयण-मित्तवक्खारणादियाई अब्भक्खाणाई बहुविहाई पावेंति, अणुपमाणि (अमणोरमाइं) हियय-मणदूमकाई जावज्जीवं दुरुद्धराइं अणि?खर