SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 342 ] [ श्रीमदागमसुधासिन्धुः :: चतुर्थो विभागः अम्मतातो ! काहे वा कहिं वा कहं वा केचिरेण वा ?, न जाणामि अम्मयातो! केहिं कम्माय(व)यणेहिं जीवा नेरइयतिरिवखजोणिमणुस्सदेवेसु उववज्जंति, जाणामि णं अम्मयातो ! जहा सतेहि कम्मायाणेहिं जीवा नेरइय जाव उववज्जंति, एवं खलु अहं अम्मतातो ! जं चेव जाणामि तं चेव न याणामि, जं चेव न याणामितं चेव जाणामि, तते णं इच्छामि णं अम्मतातो ! तुम्भेहिं अब्भणुराणाते जाव पव्वइत्तते, तते णं तं अइमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं श्राघवणाहिं 4 जाव क्यासी-तं इच्छामो ते जाता ! एगदिवसमवि रायसिरिं पासेत्तते 6 / तते णं से अतिमुत्ते कुमारे अम्मापिउवयण-मणुयत्तमाणे तुसिणीए संचिट्ठति, अभिसेयो जहा महाबलस्स, निक्खमणं जाव सामाइयमाइयाई अहिजति, बहूइं वासाइं सामराणपरियागं गुणरयणं जाव विपुले सिद्धे 15, 7 / ते णं काले णं 2 वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे णामं राया होत्था, ते णं काले णं 2 समणे जाव विहरति, परिसा निग्गया, तते णं अलक्खे राया इमीसे कहाते लठे हट्ट जहा कूणिए जाव पज्जुवासति, धम्मकहा, तते गां से अलक्खे राया समणस्स भगवत्रो महावीरस्स जहा उदायणे तहा णिक्खंते णवरं जेट्टपुत्तं रज्जे अहिसिंचति, एकारस अंगा, बहू वासा परियायो जाब विपुले सिद्धे 16 / एवं जंबू ! समणेगां जाव छट्टस्स वग्गस्स अयमढे पन्नते // सू० 15 // छट्ठो वग्गो समत्तों 6 // // 7 // अथ सप्तमो वर्गः // जति गां भंते ! सत्तमस्स वग्गस्स उक्खेवश्रो जाव तेरस अज्झयणा पराणत्ता-नंदा 1 तह नंदमती 2 नंदोत्तर 3 नंदसेणिया 4 चेव / महया 5 सुमरुत 6 महमरुय 7 मरुद्द वा 8 य अट्रमा // 1 // भद्दा 1 य सुभद्दा 10 य, सुजाता 11 सुमणातिया 12 / भूयदित्ता 13 य बोद्धव्वा, सेणियभजाण नामई // 2 // जइ णं भंते ! तेरस अज्झयणा पनत्ता, पढमस्स
SR No.004365
Book TitleAgam Sudha Sindhu Part 04
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, agam_prashnavyakaran, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy