________________ [ 341 श्रीमदन्तकृदशाङ्ग-सूत्रम् / वर्गः 6 ] 2, पडिविसज्जेति 4 / तते गां से अतिमुत्ते कुमारे भगवं गोयमं एवं वयासी-कहि गा भंते ! तुब्भे परिवसह ?, तते गां भगवं गोयमं अइमुत्तं कुमारं एवं वयासी-एवं खलु देवाणुप्पिया ! मम धम्मायरिए धम्मोवतेसते धम्मनेतारे भगवं महावीरे आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिविणे उजाणे ग्रहापडिरूवं उग्गहं उग्गिराहइ 2 संजमेणां जाव भावेमाणे विहरति, तत्थ णं अम्हे परिखसामो, तते णं से अइमुत्ते कुमारे भगवं गोयमं एवं वयासी-ग(इ)च्छामि णं भंते ! अहं तुम्भेहिं सद्धिं समगां भगवं महावीरं पायवंदते, अहासुह, तते णं से अतिमुत्ते कुमारे भगवं गोतमेगां सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छति 2 समगां भगवं महावीरं तिक्खुत्तो आयाहिणपयाहियां करेति 2 वंदति जाव पज्जुवासति, तते णं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागते जाव पडिदंसेति 2 संजमेण तवसा य अप्पाणां भावमाणे विहरति, तते णं समणे 3 अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, तते णं से अतिमुत्ते समणस्स भगवयो महावीररस्स अंतीए धम्मं सोचा निसम्म हट्टतुट्टे, जं नवरं देवाणुप्पिया ! अम्मापियरो श्रापुच्छामि, तते णं अहं देवाणुप्पिया ! अंतिए जाव पव्वयामि, ग्रहासुहं देवाणुप्पिया मा पडिबंधं करेह, 5 / तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं वयासी--बालेसि ताव तुम पुत्ता / असंबुद्धेसि०, किनं तुमं जाणसि धम्मं ?, तते गां से अतिमुत्ते कुमारे अम्मापियरो एवं वयासी-एवं खलु अम्मयातो ! जं चेव जाणामि तं चेव न याणामि, जं चेव न याणामि तं चेव जाणामि, तते गां तं अइमुत्तं कुमारं अम्मापियरो एवं वयासी-कहं णं तुम पुत्ता ! जं चेव जाणसि जाव तं चेव जाणसि ?, तते णं से अतिमुत्ते कुमारे अम्मापितरो एवं वयासीजाणामि अहं अम्मतातो ! जहा जाएणं अवस्स मरियव्वं, न जाणामि अहं .11